आवन्तिक-मारुतिचरितयोः खण्डकाव्ययोः सामान्यपरिचयः

Authors(1) :-अमितोषमिश्रः

आवन्तिकम् आचार्यरमाशङ्करमिश्र`मधुप'वर्यस्य खण्डकाव्यमस्ति। आवन्तिके भागद्वयमस्ति- वन्दितं नन्दितञ्च। वन्दितभागे पञ्चसप्ततिः पद्यानि सन्ति नन्दितभागे च एकपञ्चाशत् पद्यानि। वन्दितभागे मुक्तकपद्यानि सन्ति नन्दितभागे वेदप्रियब्राह्मणः शिवभक्तिः वर्णिता अस्ति, पुनः चन्द्रसेनराज्ञः कथावर्णिता अस्ति।

Authors and Affiliations

अमितोषमिश्रः
शोधच्छात्रः, साहित्यविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः,वाराणसी, उत्तरप्रदेशः

आवन्तिकम्, आचार्यरमाशङ्करमिश्र, खण्डकाव्यम्, शिवभक्तिः।

  1. आवन्तिकम्,वर्षम् 1976, प्रकाशनम्-शैलजाप्रकाशनं अज्झारा लालगंज, प्रतापगढ़जनपदम्।

Publication Details

Published in : Volume 4 | Issue 5 | September-October 2021
Date of Publication : 2021-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 208-210
Manuscript Number : GISRRJ214579
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

अमितोषमिश्रः, "आवन्तिक-मारुतिचरितयोः खण्डकाव्ययोः सामान्यपरिचयः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 5, pp.208-210, September-October.2021
URL : https://gisrrj.com/GISRRJ214579

Article Preview