संस्कृतसाहित्ये रथविमर्शः

Authors(1) :-Nayan Bala Das

सम्प्रति समाजे गमनागमनस्य माध्यमरूपेण विविधक्षेत्रे नानाविधानां आधुनिक-यानानां प्रयोगः परिदृश्यते। तथैव प्राचीनकालेऽपि गमनागमनाय विविधयानानां प्रचलनमासीत्। विशालेऽस्मिन् संस्कृतसाहित्ये अर्थात् वेदे, इतिहासे, पुराणे, काव्ये नाटके चेत्यादिषु गमनागमनस्य माध्यमरूपेण गजः, तुरगः, रथः, प्रवहणं, डयनं, शकटः, अनः, कम्बलिवाह्यकं, गन्त्री, दोला, प्रेङ्खा, द्वैपः, वैयाघ्रः, शिविका, याप्ययानं, पाण्डुकम्बली, काम्बलः, वास्त्रः इत्यादीनां व्यवहारः भवति स्म। एतेषु रथः सुप्रसिद्धैकः माध्यमो आसीत्। देवताः राजानश्च न केवलं गमनागमनार्थं युद्धार्थं च, अपितु क्रीडनार्थं, भ्रमणार्थं रमणार्थं च रथस्य प्रयोगं कृतवन्तः। अन्यत्र बहुत्रापि रथस्य प्रयोगः दृश्यते। विविधप्रसङ्गे रथस्य प्रयोगः वेदेषु, कोशग्रन्थेषु, काव्येषु, शिल्पसाहित्येषु, उत्सवादिषु च परिलक्ष्यते। रथशव्दः उपमारूपेण कुत्रचित् शरीररूपेण जगद्रूपेण च व्यवहृयते। लौकिकसंस्कृतसाहित्ये विविधप्रसङ्गे बहुषु स्थलेषु रथस्य चर्चा परिदृश्यते। तन्मद्धे अन्यतमोऽस्ति रथस्य गतिवर्णना। भासकालिदासाभ्यामारभ्य परवर्तिसमये प्रायः सर्वेऽपि संस्कृतकवयः नाट्यकाराश्च तेषां काव्येषु नाटकेषु च प्रथारूपेण एव रथस्य वर्णनां कृतवन्तः। अनेन ज्ञायते यत् संस्कृतसाहित्ये रथशब्दस्य महत्त्वपूर्णस्थानमासीत्।

Authors and Affiliations

Nayan Bala Das
Assistant Professor, Department of Sanskrit, Balurghat Mahila Mahavidyalaya, West Bengal, India

रथः, वेदेषु रथः, कोशग्रन्थेषु रथः, काव्येषु रथः, शिल्पशास्त्रेषु रथः, उत्सवादिषु रथः।

  1. ऋग्वेद - डा. गङ्गा सहाय शर्मा – संस्कृत साहित्य प्रकाशन, नई दिल्ली – 110001.
  2. यजुर्वेद (सम्पूर्ण हिन्दी भाष्य, शब्दार्थ सहित) – स्वामी श्रीमद्दयानन्द सरस्वती, प्रकाशक –
  3. संस्कार प्रकासन, 4408, नई सडक, दिल्ली-111006
  4. अथर्ववेद – डा. गङ्गा सहाय शर्मा – संस्कृत साहित्य प्रकाशन, नई दिल्ली – 110001.
  5. उपनिषद् (ईशादि नौ उपनिशद्) – गीताप्रेस, गोरक्षपुर – 273005 (INDIA).
  6. निरुक्तम् (आचार्य दुर्गकृत ऋज्वर्थाख्यावृत्तिसमेतम्) – प्रो. ज्ञानप्रकाश शास्त्री, परिमल
  7. पब्लिकेशन्स, दिल्ली-2004.
  8. अमरकोष वा अमरार्थ चन्द्रिका – श्रीमद्गुरुनाथ विद्यानिधि-भट्टाचार्य, प्रकाशक –
  9. श्री देवाशिस भट्टाचार्य्य, संस्कृत पुस्तक भाण्डार, 38 विधान सरणी, कोलकाता – 700006.
  10. श्रीमद्भगवद्गीता – गीताप्रेस, गोरक्षपुर – 273005 (INDIA).
  11. प्रतिमानाटकम् – SHIVAJAM MAHADEO PARANJAPE, Oriental Book
  12. Agency,15,Sukrawar Peth, Poona city.
  13. अभिज्ञानशकुन्तलम्, सम्पादक – श्री सत्यनारायण चक्रवर्ती, प्रकाशक - संस्कृत पुस्तक
  14. भाण्डार, 38 विधान सरणी,कोलकाता – 700006.
  15. सूर्यशतकम् – पण्डित श्रीमहेश्वर आचार्य शर्मा, चौखम्बा संस्कृत सीरीज ऑफिस, वाराणसी- 221001.
  16. छन्दोमञ्जरी – डा. अनिल चन्द्र वसु, संस्कृत वुक डिपो, 28/1 विधान सरणी, कोलकाता – 700006.

Publication Details

Published in : Volume 4 | Issue 6 | November-December 2021
Date of Publication : 2021-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 63-68
Manuscript Number : GISRRJ214611
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Nayan Bala Das, "संस्कृतसाहित्ये रथविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 6, pp.63-68, November-December.2021
URL : https://gisrrj.com/GISRRJ214611

Article Preview