भ्रष्टाचारसप्तशत्यां रसनिबन्धनम्

Authors(1) :-कमलिनीमहारणा

आधुनिकसंस्कृतसाहित्ये प्रसिद्धेषु कविषु कवेः श्रीशिवसागरत्रिपाठिमहोदयस्य नामापि प्रसिद्धं वर्तते। अनेन महानुभावेन “भ्रष्टाचारसप्तशती” इति नामानं प्रबन्धकाव्यं रचितम्। अत्र भारतवर्षे भारताद्बहिश्च प्रचलितानां भ्रष्टाचाराणां वर्णना, तेषां निराकरणोपायानां वर्णना च क्रियते। अत्र साहित्यिकदृष्ट्या रसनिबन्धनं प्रकृतशोधपत्रस्य मूलं लक्ष्यं भवति। भ्रष्टाचारसप्तशतीकाव्ये कस्याप्येकस्य नायकस्य नायिकायाः वा वर्णना न कृतास्ति, तथापि तत्र भ्रष्टाचारः प्रतीकात्मकतया नायकरूपेण कल्पयितुं शक्यते। एतादृशानम्बनेन विविधैः उद्दीपनविभावैश्च काव्यमिदं रसास्वादनं जनयति। अत्र प्रमुखतया शान्तरसः भवतीति निर्धार्यते। भावः, हास्यम् इति सामान्यरूपेण रसद्वयम् उद्भावितम्।

Authors and Affiliations

कमलिनीमहारणा
शोधच्छात्रा, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

भ्रष्टाचार, भ्रष्टाचारसप्तशती, शिवसागरत्रिपाठी, रसः, शान्तरसः, हास्यरसः, भावः

  1. भ्रष्टाचारसप्तशती – डा.शिवसागरत्रिपाठी, जगदीशसंस्कृतपुस्तकालयः, झालानियों का रास्ता, किशनपोल बाजार, जयपुरम्, राजस्थानम् । संस्करणम् – 2005 ।
  2. साहित्यदर्पण: - सम्पादक: - आचार्य: कृष्णमोहनशास्त्री । चौखम्बा संस्कृत संस्थानम्, वाराणसी । चतुर्थसंस्करणम् ।
  3. ध्वन्यालोक: – आनन्दवर्धन: । सम्पादक: - आचार्य: जगन्नाथपाठक: । चौखम्बा सुरभारती प्रकाशनम्, वाराणसी । पुनर्मुद्रितसंस्करणम् – 2014 ।

Publication Details

Published in : Volume 5 | Issue 2 | March-April 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 73-77
Manuscript Number : GISRRJ225312
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

कमलिनीमहारणा, "भ्रष्टाचारसप्तशत्यां रसनिबन्धनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 2, pp.73-77, March-April.2022
URL : https://gisrrj.com/GISRRJ225312

Article Preview