शकुन्तलायाः भाग्यवादः

Authors(1) :-Sraboni Tudu

भारतीयकर्मसिद्धान्तानुसारेण सर्वं कर्म दैवायत्तमिति सिद्धान्त:। तथापि लोके दैवमनुसरन् प्रयत्नकरणमेव प्रचुरतया दृश्यते। फलं च दैविकमेव। “निराशापीडितस्य लोकस्य भाग्यमेव प्राणालम्बनभूतम्। कार्ये विफले जीवितस्य त्यागो न कार्य:। कदाचिदपि दैवेन कार्यसिद्धिर्भविष्यतीति आर्षं वाक्यम्। भारतीयाः स्वशक्तेरप्यात्मनो भाग्य एव विश्वासं कुर्वन्ति। महात्मनः विनयसम्पन्नाः सन्तोऽपि “सर्व: गुरोरनुग्रह एव, नियोक्तुः शक्तिः अनुकूलं च दैवं कार्यसाधने कारणम्” इति आमनन्ति। अतः कीदृशं शकुन्तलायाः जीवने भाग्यमासीदिति विषयमाधारीकृत्य मया लेखेऽस्मिन् विचारः विहितः।

Authors and Affiliations

Sraboni Tudu
Assistant Professor, Department of Sanskrit, Durgapur Women's College, West Bengal, India

दैष्टिक:,आस्तिक:, भाग्यपदस्य व्युत्पत्तिः, भाग्यवादः, शकुन्तला, कण्वप्रेम, अङ्गुलीयकप्राप्तिः, कश्यपाश्रमे निवास:, भाग्यविपर्यय:,शापवृत्तान्त: इत्यादयः।

  1. अभिज्ञानशाकुन्तलम्, कालिदासः, चौखम्बासंस्कृतसीरीज आफिस, वाराणसी,1970
  2. अमरकोशः, रामाश्रमी टीकासहित, चौखम्बासंस्कृतसीरीज आफिस, वाराणसी,1970
  3. अष्टाध्यायी( पाणिनिः),श्री रा. चन्द्रवासुः,मोतीलालबनारसीदासः,दिल्ली
  4. अष्टाध्यायी, ज्ञानभारती पाब्लिकेशन्, दिल्ली, 2009
  5. उत्तररामचरितम्, भवभूतिः, मोतीलाल बनारसीदास-दिल्ली,1999
  6. मनुस्मृतिः, मोतीलाल बनारसीदास-दिल्ली,1983
  7. रामायणम्, वाल्मीकिः (अनुवादक -  दासमार्कण्ड), भूवनेश्वरम्, 1997
  8. श्रीमद्रामायणम्- वाल्मीकिः गीताप्रेस् गोरख्पुर् विक्रम सं. 2010

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 75-82
Manuscript Number : GISRRJ225313
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Sraboni Tudu, "शकुन्तलायाः भाग्यवादः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 3, pp.75-82, May-June.2022
URL : https://gisrrj.com/GISRRJ225313

Article Preview