अभिज्ञानशाकुन्तले प्रयुक्तानां तिङन्तपदानामनुशीलनम्

Authors(1) :-डॉ. कैलाशचन्द्रसैनी

काव्येषु नाटकं रम्ये तत्र रम्या शकुन्तला। तत्रापि चतुर्थोऽङ्कः तत्र श्लोकचतुष्ट्यम्।। उपर्युक्तश्लोकः अभिज्ञानशाकुन्तलनाटकस्य तत्रापि चतुर्थाङ्कस्य महत्वं द्योतयति। अस्मिन् शोधोलेखे अस्मिन् अङ्के समागतानां तिङ्गन्तपदानां विवेचनं कृतं विद्यते। अत्र कालिदासेन विभिन्नानां तिङ्गन्तदानां विभिन्नेषु अर्थेषु प्रयोगः कृतो विद्यते। धातुलकार-अर्थनिर्देशपुरस्सरं सर्वेषां तिङ्न्तपदानाम् अत्र विश्लेषणं विहितमस्ति।

Authors and Affiliations

डॉ. कैलाशचन्द्रसैनी
सहायकाचार्यः, शिक्षाशास्त्रविद्याशाखा, केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्, भारत।

तिङन्तपदानि, भ्वादिगणः, सार्वधातुकसंज्ञा, आर्धधातुकसंज्ञा।

  1. अभिज्ञानशाकुन्तलम् , डॉ. राजदेव मिश्र, घनश्याम एण्ड संस फेजाबाद (उ.प्र)
  2. सिद्धान्तकौमुदी, गोविन्द प्रसाद शर्मा एवं रघुनाथ शास्त्री, चोखम्बा प्रकाशन वारणसी।
  3. व्याकरणमहाभाष्यम्, चारुदेव शास्त्री, मोतीलाल बनारसीदास प्रकाशन दिल्ली।
  4. लघुसिद्धान्तकौमुदी, (भैमी व्याख्या) पं. भीमसेन शास्त्री, भीमसेन शास्त्री प्रभाकर, गाँधीनगर, दिल्ली।
  5. मध्यसिद्धान्तकौमुदी, प्रो. अर्कनाथ चौधरी, हंसा प्रकाशन, जयपुर।
  6. वैयाकरणभूषणसारः, कौन्डभट्टः, मोतीलाल बनारसीदास प्रकाशन दिल्ली।

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-116
Manuscript Number : GISRRJ225316
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. कैलाशचन्द्रसैनी, "अभिज्ञानशाकुन्तले प्रयुक्तानां तिङन्तपदानामनुशीलनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 3, pp.110-116, May-June.2022
URL : https://gisrrj.com/GISRRJ225316

Article Preview