शब्दकौस्तुभस्य प्रभाव्याख्यादिशा मङ्गलश्लोकसमीक्षा

Authors(1) :-राजेश मण्डल

प्रारब्धेप्सितग्रन्थस्य निर्विघ्नेन समाप्तये, प्रचारपरिसमाप्त्यादिप्रतिबन्धकप्रत्यूहव्यूहप्रशमनाय च विद्वद्भिः ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मङ्गलं विरच्यते। यद्यपि प्रमाणीभूतानामाचार्याणां कृतिः प्रामाणिकी भवति तथापि मया शोधलेखेऽत्र वैद्यनाथपायगुण्डस्य प्रभाव्याख्यानुसारी खण्डनं विलिख्यते। अत्र च विश्वेशम्, अध्याहृतः तम् इति पदार्थविचारः चरीकर्त्ति वरीभर्त्ति सञ्जरीहर्त्ति इति यङ्लुग्विचारः च क्रियते।

Authors and Affiliations

राजेश मण्डल
शोधच्छात्रः, व्याकरणविभागः, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः

शब्दकौस्तुभः, प्रभाव्याख्यादिशा, मङ्गलश्लोकः, कृतिः, अध्याहृतः, धातुः

  1. अष्टाध्यायी, ज्ञानभारती पाब्लिकेशन्, दिल्ली, 2009
  2. महाभाष्यं प्रदीपोद्योतसहितं छायाटिकोपेतञ्च, चौखाम्वा संस्कृतप्रतिष्ठान, वाराणसी
  3. महाभाष्यम्, पतञ्जलिः, चौखम्बा कृष्णदास अकादमी, वाराणसी, 2008
  4. वाक्यपदीयम्(ब्रह्मकाण्डम्), भर्तृहरिः, चौखम्बा विद्याभवन, वाराणसी, 2006
  5. व्याकरणसिद्धान्तसुधानिधिः,सत्यप्रकाशदुवे, राजस्थानपत्रिका
  6. व्याकरणसिद्धान्तसुधानिधिमर्मप्रकाशः, डा.पङ्कजकुमारव्यासः, राष्ट्रियसंस्कृतविद्या-पीठम्, तिरुपतिः 517507
  7. शब्दकौस्तुभः, आचार्यः श्रीपादसत्यनारायणमूर्तिः, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, 517507
  8. संस्कृतव्याकरणशास्त्रैतिहासविमर्शः, अशोकचन्द्रगौरशास्त्री,भारतीय विद्यासंस्थान, वाराणसी,1997

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 117-120
Manuscript Number : GISRRJ225317
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

राजेश मण्डल, "शब्दकौस्तुभस्य प्रभाव्याख्यादिशा मङ्गलश्लोकसमीक्षा", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 3, pp.117-120, May-June.2022
URL : https://gisrrj.com/GISRRJ225317

Article Preview