शिशुशिक्षणाय कथाशिक्षणविधयः

Authors(1) :-डॉ.दशरथभरासागरः

बालानां कृते शिक्षकः कथं शिक्षणं कुर्यात् । एतदर्थं शिक्षणविधयः प्रत्येकस्तरे शिक्षणविधयः शिक्षाविद्भिः निर्धारताः। अतःबालशिक्षायाः उद्देश्यमपि वर्त्तते । संस्कृतशिक्षणे मदुमनस्कानां बालानां कृते लघु लघुकथामाध्यमेन आदौ शिक्षयेत्। तेन तेषां रुचिः जागरिता भवति । अत्र बालानां कृते कथं शिक्षा सरला भवेत्। एतदर्थमत्र शिक्षणविधयः पत्त्रेऽस्मिन् चर्चिताः। तथाहि -कथाविधिः, क्रीडाविधिः, अभिनयविधिः, प्रत्यक्षविधिः, प्रतिमानविधिः, चित्रविधिः इत्यदयः।

Authors and Affiliations

डॉ.दशरथभरासागरः
सहायकाचार्यः, केन्द्रीसंस्कृतविश्वविद्यलयः, क.जे.सोमैयापरिसरः, मुम्बई, भारत।

नाटकबोधः, कथाबोधः, साहित्यतत्वज्ञानम्, बालविधेः ज्ञानम्, शिशुस्तरबोधः, मानसिकक्षमतापरीक्षणम् , गुणवत्तापरिवर्धनम्, मनोवैज्ञानिकविधेः ज्ञानम् इत्यादय अत्र शोधबिन्दवः वर्त्तन्ते ।

  1. शिक्षामनोविज्ञानम् -प्रो. लोकमान्यमिश्रः
  2. संस्कृतशिक्षणविधयः-डॉ.संतोषमित्तलः
  3. संस्कृतशिक्षणविधयः-प्रो.चा.ल.न शर्मा
  4. हिन्दीशिक्षणविधयः-प्रो.रजनीकान्तशुक्लः
  5. शिक्षामनोविज्ञानम् -प्रो.रामशकलपाण्डेयः
  6. शिक्षामनोविज्ञानम् -डॉ.पी.डी.पाठकः
  7. भारतीयशिक्षादर्शनम् -प्रो.सोमनाथसाहुः
  8. मानवाधिकारशिक्षा-डॉ.भाग्यसिंह गुर्जरः
  9. शिक्षायाः मनोवैज्ञानिकाधाराः-डॉ.बि.पद्ममित्रश्रीनिवासः
  10. मनोविकृति विज्ञान-सं.रामजीश्रीवास्तव
  11. मनोविज्ञान,समाजशास्त्र तथा शिक्षायां शोधविधयः -अरुणकुमार सिंहः
  12. हिन्दीशिक्षणम् -डॉ.रघुनाथसफाया
  13. भाषाविज्ञानम्-डॉ.उदयनाथतिवारी
  14. भाषाविज्ञानम्-डॉ.भोलाझाः
  15. पञ्चतन्त्रकथा-पं.विष्णुशर्मा

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 08-13
Manuscript Number : GISRRJ22532
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ.दशरथभरासागरः, "शिशुशिक्षणाय कथाशिक्षणविधयः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 3, pp.08-13, May-June.2022
URL : https://gisrrj.com/GISRRJ22532

Article Preview