स्मृतिप्रामाण्यविचारः

Authors(1) :-डा.सुधांशुशेखरमहापात्रः

स्मर्यत इति व्युत्पत्त्या स्मृधातोः क्तिन् प्रत्यये कृते स्मृतिशब्दो निष्पद्यते। शब्दोऽयं सामान्येन स्मरणरूपमर्थं बोधयन्नपि वेदार्थस्मरणरूपं शास्त्रं गमयति। प्राचीनकाले यदा गुर्वध्ययनपूर्वकमध्ययनमासीत्तदा गुरुमुखात् सर्वाणि शास्त्राणि श्रुत्वा शिष्या मनसि धारयन्ति स्म। तस्मात्सर्वेषां शास्त्राणां स्मरणसाध्यत्वात् स्मृतिरिति संज्ञा प्रचलिताऽऽसीत्। ततश्च सांख्यव्याकरणन्यायवेदान्तादिशास्त्राणामपि स्मृतिशब्देन व्यवहारः प्राचीनैः कृतो दृश्यते। एतादृशेषु स्थलेषु स्मृतिशब्दस्य यौगिकत्वेऽपि श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिरिति मनुवचनात् स्मृतिशब्दो धर्मशास्त्रे रूढः। यद्भवतु तत्र अधुना मया स्मृतिप्रामाण्यविचारप्रसङ्गे आलोच्यते।

Authors and Affiliations

डा.सुधांशुशेखरमहापात्रः
सहाचार्यः, धर्मशास्त्रविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।, भारत।

स्मृतिः, श्रुतिः, धर्मशास्त्रं, शास्त्राणां, प्रामाण्यम्।

  1. मनुस्मृतिः – 2/10
  2. याज्ञवल्क्यस्मृतिः – 1/3
  3. मनुस्मृतिः – 3/16
  4. गौतमधर्मसूत्रम् – 3/3/6
  5. मनुस्मृतिः, भूमिकाभाग, पृष्ठा-6
  6. मनुस्मृतिः – 2/13
  7. गौतमधर्मसूत्रम् – 1/1/1
  8. याज्ञवल्क्यस्मृतिः – 1/7
  9. गौतमधर्मसूत्रम् – 1/1/5
  10. मनुस्मृतिः – 2/15
  11. याज्ञवल्क्यस्मृतिः – 1/12
  12. जैमिनीयन्यायमालाविस्तरः – 1/3/2
  13. बौधायनधर्मसूत्रम् – 1/2/1
  14. मनुस्मृतिः – 11/171
  15. तैत्तिरीयश्रुतिः -2/2/10/2
  16. तैत्तिरीयारण्यकम्- 10/201/2
  17. पूर्वमीमांसा – 1/1/1
  18. जैमिनीन्यायमालविस्तरः – 1/3/1
  19. वेदान्तसारः, पृष्ठा- 54
  20. सांख्यतत्त्वकौमुदी, पृष्ठा- 111
  21. वैशेषिकसूत्रम् – 1/1/2
  22. वैयाकरणभूषणसारः – 1/1/47
  23. काव्यप्रकाशः – उ-1
  24. कौटलीयार्थशास्त्रम् – 1/3
  25. सङगीतपारिजातः – 1/4

Publication Details

Published in : Volume 5 | Issue 2 | March-April 2022
Date of Publication : 2022-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 61-65
Manuscript Number : GISRRJ225330
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डा.सुधांशुशेखरमहापात्रः, "स्मृतिप्रामाण्यविचारः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 2, pp.61-65, March-April.2022
URL : https://gisrrj.com/GISRRJ225330

Article Preview