तत्पुरुषसमासलक्षणं तद्भेदाश्च

Authors(1) :-कैलाश चन्द्र बुनकर

काशिकाकारस्तु अस्य सूत्रस्यार्थं विवेचयन्नाह- अमैवेति पूर्वयोगेऽनुवृत्तम्, तेनान्यत्र न प्राप्नोतीति वचनमारभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीन्युपपदानि अन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैः कृत्य। उच्चैः कृत्वा । "अव्ययेऽयथाभिप्रेताख्याने कृत्रः क्त्वाणमुलौ" इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव - अलं कृत्वा। खलुकृत्वा। यत्र विषयेऽस्मिन् शब्दकौस्तुभकारः भट्टोजिदीक्षितः विस्तृततया सूत्रस्यार्थं व्याख्याति, तस्यानुकरणमेव करोति काशिकाकारः। विषयप्रतिपादने द्वयोर्ग्रन्थयोर्मध्ये कोऽपि भेदः नास्ति।

Authors and Affiliations

कैलाश चन्द्र बुनकर
प्राचार्य, राजकीय लक्ष्मीनाथ शास्त्री संस्कृत, महाविद्यालय, चीथवाड़ी, जयपुर।

समासः काशि का तत्पुरुषसमासः सूत्रम् अव्ययः व्याकरणम्।

  1. 'अष्टा.सू.2-1-22
  2. 'अष्टा.सू.2-1-23
  3. 'अष्टा.सू.5-4-91
  4. 'अष्टा.सू.2-1-24
  5. 'अष्टा.सू.2-1-25
  6. 'अष्टा.सू.8-1-55
  7. 'अष्टा.सू.2-1-26
  8. 'अष्टा.सू.2-1-27
  9. 'अष्टा.सू.2-1-28
  10. अष्टा.सू.2-1-29
  11. 'अष्टा.सू.2-3-5 3
  12. अष्टा.सू.2-1-30
  13. 'अष्टा.सू.02-01-32

Publication Details

Published in : Volume 5 | Issue 2 | March-April 2022
Date of Publication : 2022-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 85-130
Manuscript Number : GISRRJ225334
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

कैलाश चन्द्र बुनकर, "तत्पुरुषसमासलक्षणं तद्भेदाश्च ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 2, pp.85-130, March-April.2022
URL : https://gisrrj.com/GISRRJ225334

Article Preview