वैदिकसंस्काराणां सामाजिकोपयोगिता

Authors(1) :-डा.सुधांशुशेखरमहापात्रः

मानवस्य सम्पूर्णजीवनं संस्कारमयम्। स च संस्कारः गर्भाधानादारभ्य अन्त्येष्टिं यावत् अर्थात् जननात् प्रागारभ्य मरणादनन्तरमपि प्रचलति। समाजस्य सुरक्षार्थं संस्कार एव मुख्यं साधनं येन संस्कृतो मानवः समाजं सेवितुं शक्नुयात्। स च संस्कारः मनुमतानुसारेण त्रयोदशविधः, याज्ञवल्क्यमतानुसारेण द्वादशविधः तेन मनूक्तः केशान्तसंस्कारः नैव स्वीक्रियते, तथैव व्यासमतानुसारेण तु षोडशविधः। यद्भवतु एतादृशानां संस्काराणां सामाजिकोपयोगिता विषये मया अधुना आलोच्यते।

Authors and Affiliations

डा.सुधांशुशेखरमहापात्रः
सहाचार्यः, धर्मशास्त्रविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।, भारत।

संस्काराः, गर्भाधानम्, नामकरणम्, उपनयनम्, विवाहः, अन्त्येष्टिः।

  1. याज्ञवल्क्यस्मृतिः – 1/10
  2. मनुस्मृतिः – 2/16
  3. याज्ञवल्क्यस्मृतिः – 1/10
  4. तत्रैव– 1/11
  5. तत्रैव– 1/79
  6. प्रश्नोपनिषद् – 1/13
  7. वीरमित्रदये, संस्कारप्रकाशः, पृष्ठा- 153
  8. याज्ञवल्क्यस्मृतिः – 1/81
  9. मनुस्मृतिः – 9/137
  10. याज्ञवल्क्यस्मृतिः – 1/11
  11. चरकसंहितायां शरीरस्थानप्रकरणे – 8/3/25
  12. आश्वलायनगृह्यसूत्रे – 113/2/7
  13. याज्ञवल्क्यस्मृतिः – 1/11
  14. वीरमित्रदये, संस्कारप्रकाशः, पृष्ठा- 172
  15. पारस्करगृह्यसूत्रम्- 1/15/6
  16. भारतीयसंस्कृतनिधौ, पृष्ठा- 17
  17. मनुस्मृतिः – 2/29
  18. अच्छिन्ननाहेकर्त्तव्यं श्राद्धं वै पुत्रजन्मनि(जावालिः), वीरमित्रदये, संस्कारप्रकाशः, पृष्ठा- 192
  19. बृहदारण्यकोपनिषद् – 3/2/12
  20. मनुस्मृतिः – 2/33
  21. वीरमित्रदये, संस्कारप्रकाशः, पृष्ठा- 253
  22. चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात्। मनुस्मृतिः – 2/35
  23. भारतीयसंस्कृतनिधौ, पृष्ठा- 20
  24. मनुस्मृतिः – 2/34
  25. तत्रैव– 2/35
  26. तत्रैव– 2/34
  27. तत्रैव– 2/35
  28. वीरमित्रदये, संस्कारप्रकाशः, पृष्ठा- 315
  29. याज्ञवल्क्यस्मृतिः – 1/52

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 34-40
Manuscript Number : GISRRJ22536
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डा.सुधांशुशेखरमहापात्रः, "वैदिकसंस्काराणां सामाजिकोपयोगिता ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 3, pp.34-40, May-June.2022
URL : https://gisrrj.com/GISRRJ22536

Article Preview