भारतीयशिक्षासमाजयोः जातिभेदस्य प्रभावः

Authors(1) :-प्रमोद कुमार दास

सर्वकार एतेषां समुदायानां सम्बोधनं कृत्वा विविधान् अभियानान्, व्याख्यानानि चायोजयति, तेषाम् अधिकाराणां विषये अवगतं करोति। एते प्रयत्नाः समाजस्य केषुचित् वर्गेषु फलप्रदाः अभवन् किन्तु व्यापकरूपेण समस्याद्यापि वर्तते। अद्यत्वे अस्माकं देशो यत् अस्ति तस्मिन् अत्यन्तं योगदानं दत्तस्यैकस्य महतो नेताजनस्योद्धरणेनाहं समापनमिच्छामि धर्मो मुख्यतया सिद्धान्तमात्रस्य विषयो भवितुमर्हति। नियमस्य विषयो न भवितुमर्हति। यस्मिन् क्षणे नियमेषु क्षीणः भवति तस्मिन् क्षणे धर्मत्वं निवर्तते यतस्सच्चिदानन्दधर्मस्य सारभूतम् उत्तरदायित्वं हन्ति – डा. बी. आर् अम्बडकर श्रेणियानागरिक सेवाएँ, राजनीतिविज्ञान, सामाजिकमुद्दे, समाजशास्त्र शब्दकोश, भारतसमाजशास्त्रं, समाजशास्त्रं वैकल्पिको भारतीयराजनीतिकविचारः।

Authors and Affiliations

प्रमोद कुमार दास
शोधच्छात्रः, शिक्षाविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।

अनुसूचितजातिछात्राः, जनजातिच्छात्राः, भारतीयः, शिक्षा, समाजः जातिः, भेदः, प्रभावः।।

  1. Desai, I. P., The Scheduled Tribes a Scheduled Caste High School students in Gujarat, Centre of Regional Developments Studies, Surat, Gujarat Pandora G.A.,1974.
  2. Elangovan, p., Problems Faced by SC and ST College students in pursuing their Education Pusumpanthevar, Thirugnagan Alappa University, 1989.
  3. Geography, E.I., Education Problems of S.C. and S.T. College students in Kerala, Kerala University, Trivandrum, 1975.
  4. Ghurey, G.S., The Scheduled Tribes Popular Book, Depot, Bombay, 1959.
  5. Koul, S., Case Studies of Scheduled Tribes Failure Students at Middle and Matriculation Levels A.P., Dept. of Education, H.P., Shimla, 1985.
  6. Laksmamna, C., The study of Scheduled Caste and Scheduled Tribes High Schools Students in A.P., Dept o Sociology, Osmania University, A.P., 1982.
  7. Mathur, N. N. G., Problem of Tribal Education Past, Present and Future, Shiva Publishers and Distributers, Udaipur, Rajasthan, 1994.

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 48-51
Manuscript Number : GISRRJ22548
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रमोद कुमार दास , "भारतीयशिक्षासमाजयोः जातिभेदस्य प्रभावः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 4, pp.48-51, July-August.2022
URL : https://gisrrj.com/GISRRJ22548

Article Preview