संस्कृतसाहित्ये ईश्वरचन्द्र-विद्यासागरस्य योगदानम्

Authors(1) :-Pradip Sing

संस्कृतसाहित्ये मानवसभ्यतायाः सर्वाणि उपादेयोपादानानि सर्वाङ्गपरिपूर्णरीत्या अत्र सन्निवेशितानि। साहित्यं समाजस्य दर्पणः। समाजे यत् किमपि कार्यं क्रियते तत्साहित्ये प्रतिविम्बितं भवति। तस्मादेव कारणात् साहित्यिकाः समाजे पूजिताः। अतएव- ‘साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविशाणहीनः’ इत्युक्तिः। प्रपञ्चेऽस्मिन् संस्कृतसाहित्यस्य यावान् विकासः परिलक्ष्यते न तथा इतरसाहित्यानाम्। संस्कृतसाहित्यं वैदिक-लौकिकभेदेन द्विधा विभज्यते। वैदिकसाहित्ये वेद-उपनिषत्-ब्राह्मण-आरण्यक-वेदाङ्ग-सूत्र-स्मृतिग्रन्थाः बहवो सन्ति। लौकिकसाहित्ये च रामायण-महाभारत-पुराण-काव्यादीनि अन्तर्भवन्ति। सर्वेषां महत्वं प्रासङ्गिकता च सर्वदा अस्माकं भारतीयसंस्कृतौ वर्तेते इत्यत्र नास्ति सन्देह। भारतवर्षे संस्कृतीनां महती परम्परा अस्तीति पौरस्त्य-पाश्चात्य-विपश्चितामपश्चितं मतम्। बङ्गदेशे संस्कृतसाहित्ये वेदः-व्याकरणं-साहित्यं-दर्शनः-काव्यं विविधविषये चर्चा परिलक्ष्यते। ऊनविंशशतके व्रिटिशशासनकाले संस्कृत-चर्चायाः प्रचारप्रसारे अस्माकं बङ्गदेशे नवजागरणस्य प्राग्काले प्रातः स्मरणीयस्य मनीषी पण्डितस्य ईश्वरचन्द्र-विद्यासागरस्य योगदानम् अविस्मरणीयम्। अतः संस्कृतसाहित्ये ईश्वचन्द्र-विद्यासागरस्य योगदानम् इति विषयमाधारीकृत्य मया लेखेऽस्मिन् विषयः विहितः।

Authors and Affiliations

Pradip Sing
Research Scholar, Department of Vyakarana, National Sanskrit University, Tirupati, Andhra Pradesh, India

बङ्गदेशे संस्कृतसाहित्यचर्च्चाः, ईश्वरचन्द्रविद्यासागरस्य परिचयः, कृतयः, उपक्रणिका, व्याकरणकौमुदी, ऋजुपाठः, कथामाला, संस्कृतसाहित्यशास्त्रविषयकप्रस्तावः, श्लोकमञ्जरी, भूगोलखगोलवर्णनम्, वासुदेव चरितम्, सीतायाः वनवासः, रघुवंशम्, किरातार्ज्जुनीयम्, शिशुपालवधम्, कुमारसम्भवम्, कादम्बरी, मेघदूतम्, उत्तररामचरितम्, हर्षचरितम्, सर्वदर्शनसंग्रहः इत्यादयः।

  1. अनन्य अद्वितीय विद्यासागर - अमलेश मिश्र, दे पावलिकेशन्स, कलिकाता - 2019
  2. अष्टाध्यायी - डा. नरेश झा, चोखम्बा सुरभारती प्रकाशन्, वारानसी - 2006
  3. नीतिशतकम् – डा. राजेश्वरशास्त्री मुसलगावकरः, चौखम्बा प्रकाशन्, वारानसी - 2003
  4. विद्यासागर रचना समग्र (प्रथमखण्ड) - रञ्जन चक्रवर्ती, विद्यासागर विश्वविद्यलय, मेदिनीपुर - 2016
  5. विद्यासागर रचना समग्र (द्वितीयखण्ड) - रञ्जन चक्रवर्ती, विद्यासागर विश्वविद्यालय,मिदिनीपुर - 2019
  6. विद्यासागर रचना समग्र (तृतीयखण्ड) - सत्येन्द्रनाथ सेन, पश्चिमबङ्ग निरक्षरता दूरीकरन समिति,
  7. कोलकाता - 12, साक्षरता प्रकाशन - 1972
  8. महाभारतम् - सम्पा. उषा शर्म, मानसी प्रकाशन्, मीरट - 1990
  9. मानवरत्न ईश्वरचन्द्र विद्यासागर - मौसम मजुमदार, तपती पाबलिकेशन, कोलकाता - 2019
  10. संस्कृत व्याकरणस्य उपक्रमणिका - ईश्वरचन्द्र विद्यासागर, संस्कृतयन्त्रः, कलिकाता - 1908
  11. समग्र व्याकरण-कौमुदी - श्रीयुक्त दुर्गाचरण सांख्य-वेदान्ततीर्थ, संस्कृत वुक डिपो, कलिकाता - 2010
  12. संस्कृत व्याकरणशास्त्रेतिहासविमर्शः - डा. अशोकचन्द्र गौड शास्त्री, भारतीय विद्यासंस्थानम्, वाराणसी – 1977
  13. संस्कृतसाहित्ये पश्चिमवङ्गस्यावदानम् – नारायणदाशः; कथाभारती, कलिकाता - 2013
  14. संस्कृत साहित्येर इतिवृत्तः - ड. गोपेन्दु मुख्योपाध्याय, इउनाइटेड वुक एजेन्सी, कलिकाता – 1419
  15. वङ्गाब्दः
  16. संस्कृत साहित्ये बाङागीर दान  - सुरेशचन्द्र वन्दोपाध्याय, संस्कृत पुस्तक भाण्डार, कलिकाता- 1369
  17. वङ्गाब्दः
  18. A History of Indian Literature – Maurice Winternitz, University of Calcutta 1927
  19. Sanskrit Culture of Bengal - Suresh Chandra Banerji, Sharada Publishing House, Delhi - 2004    
  • Websites
  1. www.google.com
  2. www.wikipedia.com

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 66-76
Manuscript Number : GISRRJ225513
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Pradip Sing , "संस्कृतसाहित्ये ईश्वरचन्द्र-विद्यासागरस्य योगदानम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.66-76, September-October.2022
URL : https://gisrrj.com/GISRRJ225513

Article Preview