वैयाकरण न्यायमते धात्वर्थ प्रतिपादनम्

Authors(1) :-डॉ. छगन लाल महोलिया

वैयाकरणानां मते तु व्यापारस्य प्राधान्याद् व्यापारमुख्यविशेषक: शाब्दबोधः भवति यथा “देवदत्त ओदनं पचति' इत्यादौ शाब्दबोधस्तु देवदत्ताभिन्नैककर्तृक ओदनाभिन्नैककर्मकविक्लित्त्यनुकूलो व्यापार इति शाब्दबोधो भवति। कर्तृप्रत्यय समभिव्याहारे व्यापारमुख्यविशेष्यकशाब्दबोधः फलञ्च व्यापारे विशेषणम्। एवमेव कर्मप्रत्ययसमभिव्याहारे 'यज्ञदतेन ग्रामो गम्यते' इत्यादौ फलविशेष्यकश्च शाब्दबोधः। यज्ञदत्ताभिन्नैककर्तृकगमनानुकूलव्यापारप्रयोज्य संयोगरूपफलाश्रयो ग्रामः।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत, श्री आर एल सहरिया राजकीय, स्नात्तकोत्तर महाविद्यालय, कालाडेरा, जयपुर, भारत।

वैयाकरणः न्यायः धात्वर्थ सूत्रम् भाष्यम् निपातः तत्पुरुषः।

  1. वाक्यपदीयम् तृतीयकाण्डम् क्रियासमुद्देश: कारिका - २०
  2. वाक्यपदीयम् तृतीयकाण्डम् साधनसमुद्देशः कारिका – ५८
  3. वाक्यपदीयम तृतीयकाण्डम् क्रियासमुद्देशः कारिका – ४
  4. वाक्यपदीयम तृतीयकाण्डम् क्रियासमुद्देशः कारिका - ०१
  5. वाक्यपदीयम् कालसमुद्देशः कारिका
  6. शब्दशक्तिप्रकाशिका धात्वर्थ- ५८
  7. वाक्यपदीयम् कारिका
  8. वैयाकरणभूषणसारः धात्वर्थनिर्णये कारिका - १४
  9. वैयाकरणभूषणसारः धात्वारव्यातार्थनिर्णये कारिका - १५
  10. वाक्यपदीयम द्वितीयकाण्डम् - १८३
  11. वैयाकरणभूषणसार कारिका - १३
  12. वैयाकरणभूषणसारः कारिका - ०१
  13. वैयाकरणभूषणसारः कारिका - ३
  14. वैयाकरणभूषणसार धात्वर्थ कारिका - ४
  15. वैयाकरणभूषणसार धात्वर्थ कारिका -५
  16. वैयाकरणभूषणसार कारिका - ०६
  17. वैयाकरणभूषणसार कारिका - ०७
  18. शब्दशक्तिप्रकाशिका कारिका - ५६
  19. शब्दशक्तिप्रकाशिका कारिका - ५७
  20. शब्दशक्तिप्रकाशिका कारिका -५८
  21. शब्दशक्तिप्रकाशिका कारिका -५६
  22. “कृत्तद्धितसमासाश्च' इति सूत्रमहाभाष्ये, लघुशब्देन्दुशेखरे च ।
  23. वैयाकरणभूषणसारधात्वर्थनिर्णयकारिका-2
  24. वैयाकरणभूषणसारः कारिका सं. 15
  25. वाक्यपदीयम् क्रियासमुदेशः कारिका-04

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 77-86
Manuscript Number : GISRRJ225514
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. छगन लाल महोलिया, "वैयाकरण न्यायमते धात्वर्थ प्रतिपादनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.77-86, September-October.2022
URL : https://gisrrj.com/GISRRJ225514

Article Preview