वेदाङ्गेषु शिक्षा

Authors(1) :-गौरी राठौर

मानवजीवने वर्णानामुच्चारणमतिमहत्वं भजते। अतः शिक्षावेदाङ्गं माधुय्र्यादिभिः गुणैर्युतस्योच्चारणस्य विधाऩं कुरुते। वेदाङ्गेषु यदि शिक्षावेदाङ्गं नाभविष्यच्चेदमुष्याभावे वर्णानामशुद्धस्योच्चारणस्य प्रचलनं परितः दरीदृश्येत्। वत्र्मनि वर्णानां शुद्धोच्चारणाय तेषां स्थानकरणप्रयत्नादीनाञ्च ज्ञानाय शिक्षावेदाङ्गस्य महती आवश्यकतानुभूयते। भाषाविज्ञानं यस्य ध्वनिविज्ञानस्य प्रतिपादनं कुरुते तस्य मूले शिक्षावेदाङ्गमेव विद्यते।यदि शिक्षावेदाङ्गं भाषाविज्ञानञ्चोभयमपि परस्परं सम्मिल्य जिज्ञासूनां मार्गदर्शनं कुर्यातां तर्हि समाजस्य बहूनि श्रेयांसि हितानि च विधास्यतः।वेदार्थे उदात्तादिस्वराणां बहुमहत्त्वं वत्र्तते। एषां स्वराणामुच्चारणविधयः शनैश्शनैः विद्वत्समाजे लुप्यन्ते । शिक्षावेदाङ्गस्य माध्यमेन अस्याः स्वरलोपस्य

Authors and Affiliations

गौरी राठौर
शोधच्छात्र्ाा, संस्कृतविभागः, गुरुकुल कांगड़ी (समविश्वविद्यालयः) ह्रिद्वारः,भारत।

समाधानं प्राप्तुं शक्यत इति। मुख्यपदानि- वेदाङ्गः, शिक्षा, श्रेयांसि, उच्चारणः,कल्पः, व्याकरण, छन्दः, निरुक्तः, ज्योतिषः।

  1. वैदिकसाहित्य का इतिहास;कपिलद्विवेदीद्धपृष्ट सं.-190
  2. पाणिनीयशिक्षा श्लोक सं -42
  3. व्याकरणमहाभाष्य पृष्ट सं.24
  4. ऋग्वेदादिभाष्यभूमिका.49
  5. अथर्ववेद .8.2
  6. अथर्ववेद 9ध्9
  7. गोपथब्राह्मण 2ध्24ध्12
  8. मुण्डकोपनिषद .1ध्1ध्5
  9. तैत्तिरीयोपनिषद.1ध्2
  10. निरुक्त(हरीशप्रकाशन) पृष्ट सं. 90
  11. पाणिनीयशिक्षा श्लोक सं ध्3
  12. पाणिनीयशिक्षा
  13. पाणिनीयशिक्षा श्लोक संध्33
  14. पाणीनीय शिक्षा श्लोक संध्52

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 33-36
Manuscript Number : GISRRJ22557
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

गौरी राठौर, "वेदाङ्गेषु शिक्षा", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.33-36, September-October.2022
URL : https://gisrrj.com/GISRRJ22557

Article Preview