नामार्थविचारप्रसङ्गे सर्वप्रथमं नामपदार्थः कः इति जिज्ञासा भवति

Authors(1) :-डॉ. छगन लाल महोलिया

शब्दशक्तिप्रकाशिकाकार: वाचकं, लक्षक, व्यञ्जकमिति त्रिविधं प्रातिपदिकं प्रोक्तवान्। चतुष्टयी शब्दानां प्रवृत्तिर्भवति इति जातिशब्दः, गुणशब्द:, क्रियाशब्दः यदृच्छाशब्दश्चेति भाष्यवचनात्। 'गौः' इत्यत्र गोजातेर्बोध:, शुक्लः इत्यनेन गुणस्य बोधः, चलः' इत्यनेन क्रियायाः बोधः “डित्थ" इत्यादौ यदृच्छारूपबोधः । इत्यादिका विषयाः विस्तरेण मया अस्मिन् प्रकरणे विवेचिताः सन्ति।

Authors and Affiliations

डॉ. छगन लाल महोलिया
सह आचार्य – संस्कृत, राजकीय महाविद्यालय मनोहरथाना झालावाड़, भारत।

नामपदार्थःजिज्ञासा वाचकम् लक्षकः व्यंजनः शब्दशक्तिः बोधःक्रिया।

  1. शब्दशक्तिप्रकाशिका - १५
  2. शब्दशक्तिप्रकाशिका कारिका - १६
  3. शब्दशक्तिप्रकाशिका कारिका - १७
  4. महाभाष्ये पस्पशाहिके
  5. शब्दशक्तिप्रकाशिका, कारिका - १६
  6. वाक्यपदीयम्
  7. शब्दशक्तिप्रकाशिका, कारिका - २४
  8. शब्दशक्तिप्रकाशिका कारिका - २५
  9. शब्दशक्तिप्रकाशिका, कारिका - २६
  10. शब्दशक्तिप्रकाशिकायाम् उल्लिखितम्
  11. शब्दशक्तिप्रकाशिका कारिका - २६
  12. वै. भू, सार: नामार्थनिर्णये कारिका – २५
  13. तन्त्र वा० १ पा० ३ अधि०
  14. महाभाष्यम् परपशाद्विकम
  15. पाणिनीयसूत्रम् १-२-४५
  16. स्त्रियाम् (४-१-३) इति सूत्रे महाभाष्ये
  17. महाभाष्ये स्त्रियाम् (४-१-३) सूत्रे
  18. वाक्यपदीयकारिका - द्वितीयकाण्डम् - १६४
  19. पाणिनीयसूत्रम २/३/२
  20. पाणिनीयसूत्रम् १/४/२२
  21. वाक्यपदीयम् ब्रह्मकाण्डम कारिका - १२३
  22. वैयाकरणभूषणसार कारिका – २६
  23. वैयाकरणभूषणसारः कारिका – २७

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-12-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 44-60
Manuscript Number : GISRRJ225611
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. छगन लाल महोलिया, "नामार्थविचारप्रसङ्गे सर्वप्रथमं नामपदार्थः कः इति जिज्ञासा भवति", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 6, pp.44-60, November-December.2022
URL : https://gisrrj.com/GISRRJ225611

Article Preview