Manuscript Number : GISRRJ225622
कृदन्तपरिचयः
Authors(1) :-अन्नपूर्णा कर कृदन्तप्रकरणं मुख्यतया भागद्वये विभक्तमस्ति - पूर्वकृदन्तं (अवान्तरभेद: - कृत्यप्रकरणम्) उत्तरकृदन्तं च (अवान्तरभेद: - उणादिप्रकरणम्)। वस्तुतः अष्टाध्याय्यां ‘’धातो:’’ अस्मात् अधिकारसूत्रात् आरभ्य तृतीयाध्यायस्य द्वितीयपदस्य समाप्तिपर्यन्तं ‘’उणादयो बहुलम्’’ यावत् सम्पूर्णं कृत्प्रकरणम् उत्तरकृदन्त इति नाम्ना प्रसिद्धम्। यद्यपि पाणिनीपरम्परायाः प्राचीनग्रन्थेषु तादृशः विभागः उपलब्धः नास्ति। उपर्युक्ता प्रकरणव्यवस्था प्रथमवारं भट्टोजिदीक्षितेन स्वस्य वैयाकरणसिद्धान्तकौमुदी-ग्रन्थे प्रवर्तिता इति। कौमुदीकारः विषयस्य अवगमने सुगमतायै एतां स्वयमेव परिकल्पितां प्रकरणव्यवस्थां आरब्धवान् स्यात्। लघुकौमुदीकरः भट्टोजिदिक्षितेन कृतस्य विषयविभागस्य व्यावहारिकरूपेण अनुकरणं कुर्वन् सम्पूर्णं कृदन्तप्रकरणं निम्नलिखितचतुर्भागेषु वर्गीकृतवान् अस्ति- (1) कृत्यप्रकरणम्, (2) पूर्वकृदन्तप्रकरणं, (3) उनादिप्रकरणं तथा (4) उत्तरकृदन्तप्रकरणम्।
अन्नपूर्णा कर प्रत्ययः, कृदन्तपरिचयः, ’धातोः, निर्मितः, निमित्तशब्दः, विभक्तिः, कृत्यप्रकरणम्ा्, पूर्वकृदन्तप्रकरणम्, उनादिप्रकरणम्, उत्तरकृदन्तप्रकरणम्। Publication Details Published in : Volume 5 | Issue 5 | September-October 2022 Article Preview
शोधछात्राः, व्याकरणविभागः,राष्टियसंस्कृतविश्वविद्यालयः, तिरूपतिः
Date of Publication : 2022-09-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 121-124
Manuscript Number : GISRRJ225622
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ225622