कृदन्तपरिचयः

Authors(1) :-अन्नपूर्णा कर

कृदन्तप्रकरणं मुख्यतया भागद्वये विभक्तमस्ति - पूर्वकृदन्तं (अवान्तरभेद: - कृत्यप्रकरणम्) उत्तरकृदन्तं च (अवान्तरभेद: - उणादिप्रकरणम्)। वस्तुतः अष्टाध्याय्यां ‘’धातो:’’ अस्मात् अधिकारसूत्रात् आरभ्य तृतीयाध्यायस्य द्वितीयपदस्य समाप्तिपर्यन्तं ‘’उणादयो बहुलम्’’ यावत् सम्पूर्णं कृत्प्रकरणम् उत्तरकृदन्त इति नाम्ना प्रसिद्धम्। यद्यपि पाणिनीपरम्परायाः प्राचीनग्रन्थेषु तादृशः विभागः उपलब्धः नास्ति। उपर्युक्ता प्रकरणव्यवस्था प्रथमवारं भट्टोजिदीक्षितेन स्वस्य वैयाकरणसिद्धान्तकौमुदी-ग्रन्थे प्रवर्तिता इति। कौमुदीकारः विषयस्य अवगमने सुगमतायै एतां स्वयमेव परिकल्पितां प्रकरणव्यवस्थां आरब्धवान् स्यात्। लघुकौमुदीकरः भट्टोजिदिक्षितेन कृतस्य विषयविभागस्य व्यावहारिकरूपेण अनुकरणं कुर्वन् सम्पूर्णं कृदन्तप्रकरणं निम्नलिखितचतुर्भागेषु वर्गीकृतवान् अस्ति- (1) कृत्यप्रकरणम्‍, (2) पूर्वकृदन्तप्रकरणं, (3) उनादिप्रकरणं तथा (4) उत्तरकृदन्तप्रकरणम्।

Authors and Affiliations

अन्नपूर्णा कर
शोधछात्राः, व्याकरणविभागः,राष्टियसंस्कृतविश्वविद्यालयः, तिरूपतिः

प्रत्ययः, कृदन्तपरिचयः, ’धातोः, निर्मितः, निमित्तशब्दः, विभक्तिः, कृत्यप्रकरणम्‍ा्, पूर्वकृदन्तप्रकरणम्, उनादिप्रकरणम्, उत्तरकृदन्तप्रकरणम्।

  1. व्याकरणमहाभाष्यम् -श्री भार्गवशास्त्रिण-चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
  2. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः – चौखम्बा सुरभारती प्रकाशन,        
  3. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा – चौखम्बा सुरभारती प्रकाशन,वारणासी।
  4. परिभाषेन्दुशेखरः आचार्य विश्वनाथ मिश्र - चौखम्बासुरभारतीप्रकाशन,वारणासी।
  5. पाणिनीय अष्टाधायी पाठः-स्वामी प्रह्लाद गिरि वेदान्तकेशरी -चौखम्बासुरभारती प्रकाशन, वारणासी

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-09-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 121-124
Manuscript Number : GISRRJ225622
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

अन्नपूर्णा कर, "कृदन्तपरिचयः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 5, Issue 5, pp.121-124, September-October.2022
URL : https://gisrrj.com/GISRRJ225622

Article Preview