श्रीरामकृष्णनये भावमुखस्थितिः

Authors(1) :-Biswarup Bej

अवतारवरीष्ठःश्रीरामकृष्णपरमहंसः सर्वविधसाधनां कृत्वा परब्रह्मणः साक्षात्कारं प्राप्तवान्। सः लोकसंग्रहार्थं धरायाम् अवतरणमकरोत्। तन्मते साधकाः त्रैविधाः। यथा - भक्तः, ज्ञानी, विज्ञानी चेति। एतेषु भक्तःभक्तिशास्त्रोक्तमार्गेण साधनां कृत्वा तदिष्टेण सह मिलति अथवा सविकल्पसमाधिमाप्नोति। ज्ञानी तु निर्विशेषस्य अनुसन्धाने निमग्नः तिष्ठति। ज्ञानी ज्ञानमार्गे साधनां कृत्वा पूर्णतां प्राप्तुं प्रयतते। विज्ञानी एताभ्यां विशिष्टं वर्तते। ज्ञानीनः अनुभवः ब्रह्म सत्यं जगन्मिथ्या परन्तु विज्ञानीनः अनुभवः भवति ब्रह्म एव नित्यं वस्तु जगदिदं तस्य लीलामात्रम्। विज्ञानीनः एषा स्थितिः श्रीरामकृष्णनये भावमुखस्थितिरित्युच्यते इति शम्।

Authors and Affiliations

Biswarup Bej
Research Scholar, National Sanskrit University, Tirupati, India

भक्तः, ज्ञानी, विज्ञानी, अवतारः, भावमुखस्थितिः, ज्ञानम्, अज्ञानं, लोकसंग्रहः।

  1. श्रीमद्भगवद्गीता - प्रमथनाथ तर्कभूषण, देवसाहित्यकुटिर, कलिकाता, 1986।
  2. श्रीश्रीरामकृष्णकथामृत – श्रीमकथित, उद्वोधन कार्यालय, कलकाता, 2010।
  3. श्रीश्रीरामकृष्णलीलाप्रसङ्ग (भाग 1,2)– स्वामी सारदानन्द, उद्वोधन कार्यालय, कलिकाता, 1386।
  4. वेदान्तदर्शन (द्वितीय अध्याय) – स्वामी विश्वरूपानन्द, उद्वोधनकार्यालय, कलिकाता, 1989।
  5. तैत्तिरीयोपनिषद् - गीताप्रेस

Publication Details

Published in : Volume 6 | Issue 1 | January-February 2023
Date of Publication : 2023-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 63-67
Manuscript Number : GISRRJ236114
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Biswarup Bej, "श्रीरामकृष्णनये भावमुखस्थितिः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 1, pp.63-67, January-February.2023
URL : https://gisrrj.com/GISRRJ236114

Article Preview