Manuscript Number : GISRRJ236118
श्रीवैखानसभगवच्छास्त्रोक्त उत्सवे बलिहरणविधिः
Authors(1) :-Dr. T. Brahamacharyulu जगदिदं सुखशान्तिकारकं देवप्रासादं परमकारुणिकैः ऋषिभिः अस्मान् प्रदत्तं दैववैभवम्। तत्र भिन्नभिन्न देवतानां निवासं कुर्वन्तः तेषां कृते बलिविधानं विहितम्। त एव बलिविधानं बहुप्रकारकं भवति। लोके तावत् एतद्विषये स्पष्ट अवधारणार्थं, तस्या वैशिष्ट्यं प्रकाशनार्थं शोधलेखमिदम्।।
Dr. T. Brahamacharyulu बलिद्रव्यलक्षणम्, बलिनिर्वापणक्रमः, ग्रामबलिः, पश्चिमादिप्रागन्त एकवीथियुक्तग्रामे बलिहरणविधानम्, राजधान्यां बलिनिर्वापणविधिः, बलिकालः। Publication Details Published in : Volume 6 | Issue 1 | January-February 2023 Article Preview
Assistant Professor, Department of Vaikhanasa Agama Sri Venkateswara Vedic University, Tirupati
Date of Publication : 2023-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 94-99
Manuscript Number : GISRRJ236118
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236118