श्रीवैखानसभगवच्छास्त्रोक्त उत्सवे बलिहरणविधिः

Authors(1) :-Dr. T. Brahamacharyulu

जगदिदं सुखशान्तिकारकं देवप्रासादं परमकारुणिकैः ऋषिभिः अस्मान् प्रदत्तं दैववैभवम्। तत्र भिन्नभिन्न देवतानां निवासं कुर्वन्तः तेषां कृते बलिविधानं विहितम्। त एव बलिविधानं बहुप्रकारकं भवति। लोके तावत् एतद्विषये स्पष्ट अवधारणार्थं, तस्या वैशिष्ट्यं प्रकाशनार्थं शोधलेखमिदम्।।

Authors and Affiliations

Dr. T. Brahamacharyulu
Assistant Professor, Department of Vaikhanasa Agama Sri Venkateswara Vedic University, Tirupati

बलिद्रव्यलक्षणम्, बलिनिर्वापणक्रमः, ग्रामबलिः, पश्चिमादिप्रागन्त एकवीथियुक्तग्रामे बलिहरणविधानम्, राजधान्यां बलिनिर्वापणविधिः, बलिकालः।

  1. विमानार्चनाकल्पः - सम्पादकः - अग्निहोत्रं. श्रीनिवासाचार्युलु, श्रीवेङ्कटेश्वरस्वमि देवस्थानम्, द्वारकातिरुमला, तेलुगु, 2014 वस्तरः
  2. खिलाधिकारः - सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 1997
  3. वासाधिकारः - सम्पादकः -दीवि.वेङ्कटरामाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 1997
  4. प्रकीर्णाधिकारः - सम्पादकः – एम्.के.श्रीनिवासभट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 1997
  5. समूर्तार्चनाधिकारः - सम्पादकः –पि.रघुनाथचक्रवर्ति बट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 2014
  6. क्रियाधिकारः - सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 1998
  7. ज्ञानकाण्डम् - सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 1997
  8. यज्ञाधिकारः - सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति, 1999
  9. अर्चनानवनीतम् - सम्पादकः–केशवाचार्यः, ति.ति.देवस्थानम्, तिरुपति, 1998

Publication Details

Published in : Volume 6 | Issue 1 | January-February 2023
Date of Publication : 2023-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 94-99
Manuscript Number : GISRRJ236118
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Dr. T. Brahamacharyulu, "श्रीवैखानसभगवच्छास्त्रोक्त उत्सवे बलिहरणविधिः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 1, pp.94-99, January-February.2023
URL : https://gisrrj.com/GISRRJ236118

Article Preview