Manuscript Number : GISRRJ236119
वेदार्थनिर्णये षडङ्गानामुपादेयता
Authors(1) :-Dr. D. Phani Yagneswara Yajulu
वेद: स्वयमेक: दुरुह: विषय: अस्ति। तदर्थज्ञाने,तस्य कर्मकाण्डस्य प्रतिपादने यानि उपयोगीनि शास्त्राणि सन्ति तान्येव वेदाङ्गानि भवन्ति। शब्दमयमन्त्राणां यथार्थोच्चारणाय प्रवृत्तं वेदाङ्गं शिक्षेत्यभिधीयते।वेदस्य मुख्यं प्रयोजनं तदुक्त कर्मकाण्डस्य यथावदनुष्ठानम्। अस्मिन् विषये उपयोगि अङ्गं भवति कल्प:। वेदानां रक्षकत्वात्, प्रकृतिप्रत्ययोपदेशशपुरस्सरं पदस्वरूपप्रतिपादकत्वात् वेदार्थावबोधने मुख्यत्वेन प्रयुक्तत्वाच्च व्याकरणं नितान्तमङ्गेषु श्रेष्ठं स्मृतम्। वैदिकपदानां व्युत्पादनं निरुक्तस्य विषयो वर्त्तते। अर्थावबोधनाय पदजातं यत्र निरुच्यते निश्शेषेणोपदिश्यते तन्निरुक्तमिति कथ्यते। वेदमन्त्रा: छन्दोबद्धा भवन्ति। तद्विषयक ज्ञानार्थं छन्दश्शास्त्रमपेक्षितं भवति। वेदोक्तकर्मानुष्ठानस्य उचित कालनिर्णयाय ज्योतिश्शास्त्रं नितरामपेक्षते। एतेषां ज्ञानं विना वेदस्य अर्थनिर्णय: दुष्करो भवति।
Dr. D. Phani Yagneswara Yajulu
षडङ्गः, पाठकगुणाः, पाठकाधमाः, शिक्षा, कल्पः, निरुक्तः, छन्दः, ज्यौतिषः, व्याकरणं, प्रातिशाख्यः, कल्पसूत्रं,वर्णाश्रमधर्मा:, आचारविचारा:, ब्रह्मलोकः॥
[1].म.स्मृ 2.तै.उ 1.1.2 3.पा.शि 4.पा.शि 5.पा.शि 6.छान्दोग्ये 2/10 7.छान्दोग्य 1/13 8.छान्दोग्य 1/22-30 9.निरुक्तं 7-12 10.निरुक्तं 1.1 1[1].याजुष ज्यौतिषं 1.3 [1]2.पा।शिक्षा 41-42 Publication Details Published in : Volume 6 | Issue 1 | January-February 2023 Article Preview
Asst Professor, Dept of Krishna Yajurveda, S.V.Vedic University, Tirupati
Date of Publication : 2023-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 100-103
Manuscript Number : GISRRJ236119
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236119