प्रथम प्रकारकातिशयोक्तयलङ्कारे गौणसाध्यवसानालक्षणायाः प्रयोजकहेतुता

Authors(1) :-डॉ. सीता राम शर्मा

शक्तिः त्रिधा अभिधा, लक्षणा, व्यञ्जना चेति । अस्मिन् लेखे लक्षणां तद्भेदांश्च विविच्य, लक्षणभेदानां ध्वन्यलङ्कारयोः प्रयोजक- हेतुतायाः सिद्धिश्चेति विषयाः निरूपिता: । मम्मटः शुद्धायाः साध्यवसानाया उदाहरणम् 'आयुरेवेदम्' इति प्रस्तौति। उदाहरणेऽस्मिन् 'इदं' पदेन पुरोवर्तित्वरूपेण घृतादेरुपस्थितिर्न तु घृतत्वादिरूपेण, यतोहि घृतत्वरूपेण अर्थोपस्थितौ 'घृत 'पदस्य प्रयोग आवश्यकः, किन्तु 'घृत 'पदस्य प्रयोगोऽत्र नास्ति, अतः पुरोवर्तित्वरूपेणैव घृतस्योपस्थितिः । अत्र 'आयु: 'पदेन विषयिणा 'घृत 'मिति विषयो निगीर्णः ।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर)

शक्तिः, अभिधा, लक्षणा, व्यञ्जना, मुख्यार्थः, बाधः, अर्थः।

  1. लेखकेन विरचितम्
  2. सा.द.द्वि. परि. का. सं. 03
  3. काव्यप्रकाशस्य विश्वेश्वरटीकायाः 42 पृष्टे उद्धृतम्
  4. का. प्र.द्वि.उ. का. सं. 09
  5. का. प्र. द्वि. उल्लासः, का. सं. 10
  6. काव्यप्रकाशः, द्वि.उ. एकादश्या: कारिकायाः पूर्वार्द्धभागः
  7. काव्यप्रकाशः, द्वि.उ. एकादश्या: कारिकायाः अपरार्द्धभागः
  8. काव्यप्रकाशः, च. उ. पद्यसंख्या 23
  9. काव्यप्रकाशः, च. उ. पद्यसंख्या 24
  10. काव्यप्रकाशः, द. उ. सूत्रसंख्या 138
  11. काव्यप्रकाशः, द. उ. पद्यसंख्या 422
  12. काव्यप्रकाशः, द. उ. सूत्रसंख्या 100
  13. काव्यप्रकाशः, द. उ. पद्यसंख्या 450
  14. काव्यप्रकाशः, द. उ. सूत्रसंख्या 100
  15. काव्यप्रकाशः, द. उ. पद्यसंख्या 453
  16. काव्यप्रकाशः, वामनी टीका, परिमलपब्लिकेशन्स, नई दिल्ली, पुनर्मुद्रित- संस्करणम् 2008
  17. काव्यप्रकाशः, विश्वेश्वरटीका, ज्ञानमण्डल लिमिटेड, वाराणसी, संस्करणम् 1998
  18. साहित्यदर्पणः, वटुतोषिणी टीका, अक्षयवटप्रकाशनम्, संस्करणम् 2004

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 71-75
Manuscript Number : GISRRJ23629
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सीता राम शर्मा, "प्रथम प्रकारकातिशयोक्तयलङ्कारे गौणसाध्यवसानालक्षणायाः प्रयोजकहेतुता ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 2, pp.71-75, March-April.2023
URL : https://gisrrj.com/GISRRJ23629

Article Preview