चिन्ताऽवसादयो: स्वरूपं यौगिक समाधानानि च

Authors(1) :-डॉ. सुनील कुमार शर्मा

"चिन्ताचिता द्वयोर्मध्ये चिता एव बलीयसी।" इति सूक्ति: सुप्रसिद्धा वर्तते यतोहि चिता तु देहं दहति परन्तु चिन्ता जीवितं मानवमेव दहति। वस्तुतः अस्माकं मानवजीवने काश्चन् मनोवैज्ञानिकसमस्या: अनुभूयन्ते, यथा- मानसिक तन्यता, चिन्ता, अवसाद, व्यसनमित्यादयाः। एता: मानसिकसमस्याः भवन्ति, एतासां रूपं न भवति, बर्हितः द्रष्टुमशक्याः भवन्ति। मानवस्य व्यवहारेण, क्रियाकलापेन, नकारात्मकचिन्तनेनैव एतादृशानां समस्यानामाभिज्ञानं भवितुमर्हति। एवञ्च एतादृशानां मनोवैज्ञानिकसमस्यानामुपचारोऽपि अतिकठिनं भवति। कदाचित् योगमाध्यमेन एतादृशी समस्यानामुपरि विजयं प्राप्तुं शक्नुमः, इति धिया शोधलेखेऽस्मिन् द्वे मनोवैज्ञानिकसमस्ये स्वीक्रियेते - चिन्ताऽवसादश्च। उभयोः स्वरूपस्य, परिभाषाणां, लक्षणानां कारणानाञ्च चिन्तनं शोधलेखेऽस्मिन् करिष्यते, सहैव यौगिक क्रियाभिः, आसनेभ्यः कथं एतयोः उभयो: समाधानानि भवितुमर्हन्ति, इत्यस्मिन् सन्दर्भेऽपि चिन्तनमस्य शोधलेखस्य मुख्योद्देश्यमस्ति।

Authors and Affiliations

डॉ. सुनील कुमार शर्मा
सहायकाचार्यः, शिक्षापीठः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली

चिन्ता, भावनात्मका, व्याकुलः, यौगिक, अवसादः, विद्वांसः।

  1. सिंह, अरुण कुमार (2009), असामान्य मनोविज्ञान, मोतीलाल बनारसीदास, दिल्ली
  2. मिश्र, दीन (2006), योग एवं मानसिक स्वास्थ्य, प्रयाग
  3. शर्मा, एस.एन. (1990-91), आधुनिक सामान्य मनोविज्ञान, कचहरी घाट, आगरा
  4. वर्मा, प्रीति एवं श्रीवास्तव डी.एन., (2001), आधुनिक सामान्य मनोविज्ञान, विनोद पुस्तक मन्दिर, आगरा
  5. सिंह, अरुण कुमार (2006), उच्चतर नैदानिक मनोविज्ञान, मोतीलाल बनारसीदास, जवाहर नगर, दिल्ली
  6. पण्ड्या प्रणव (2010), आध्यात्मिक चिकित्सा एक समग्र उपचार पद्धति, श्री वेदमाता गायत्री ट्रस्ट, शांतिकुंज, हरिद्वार।

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 80-84
Manuscript Number : GISRRJ23631
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. सुनील कुमार शर्मा, "चिन्ताऽवसादयो: स्वरूपं यौगिक समाधानानि च ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 2, pp.80-84, March-April.2023
URL : https://gisrrj.com/GISRRJ23631

Article Preview