Manuscript Number : GISRRJ23631
चिन्ताऽवसादयो: स्वरूपं यौगिक समाधानानि च
Authors(1) :-डॉ. सुनील कुमार शर्मा "चिन्ताचिता द्वयोर्मध्ये चिता एव बलीयसी।" इति सूक्ति: सुप्रसिद्धा वर्तते यतोहि चिता तु देहं दहति परन्तु चिन्ता जीवितं मानवमेव दहति। वस्तुतः अस्माकं मानवजीवने काश्चन् मनोवैज्ञानिकसमस्या: अनुभूयन्ते, यथा- मानसिक तन्यता, चिन्ता, अवसाद, व्यसनमित्यादयाः। एता: मानसिकसमस्याः भवन्ति, एतासां रूपं न भवति, बर्हितः द्रष्टुमशक्याः भवन्ति। मानवस्य व्यवहारेण, क्रियाकलापेन, नकारात्मकचिन्तनेनैव एतादृशानां समस्यानामाभिज्ञानं भवितुमर्हति। एवञ्च एतादृशानां मनोवैज्ञानिकसमस्यानामुपचारोऽपि अतिकठिनं भवति। कदाचित् योगमाध्यमेन एतादृशी समस्यानामुपरि विजयं प्राप्तुं शक्नुमः, इति धिया शोधलेखेऽस्मिन् द्वे मनोवैज्ञानिकसमस्ये स्वीक्रियेते - चिन्ताऽवसादश्च। उभयोः स्वरूपस्य, परिभाषाणां, लक्षणानां कारणानाञ्च चिन्तनं शोधलेखेऽस्मिन् करिष्यते, सहैव यौगिक क्रियाभिः, आसनेभ्यः कथं एतयोः उभयो: समाधानानि भवितुमर्हन्ति, इत्यस्मिन् सन्दर्भेऽपि चिन्तनमस्य शोधलेखस्य मुख्योद्देश्यमस्ति।
डॉ. सुनील कुमार शर्मा चिन्ता, भावनात्मका, व्याकुलः, यौगिक, अवसादः, विद्वांसः। Publication Details Published in : Volume 6 | Issue 2 | March-April 2023 Article Preview
सहायकाचार्यः, शिक्षापीठः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली
Date of Publication : 2023-04-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 80-84
Manuscript Number : GISRRJ23631
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ23631