राष्ट्रियशिक्षानीत्या:(2020) परिप्रेक्ष्ये संस्कृतविद्यालयपाठ्यक्रम:

Authors(1) :-डा. इक्कुर्ति वेङ्कटेश्वर्लु

राष्ट्रियशिक्षानीत्यां (2020)विश्वविद्यालया: बहुविषयात्मिका: विश्वविद्यालया: भवेयु: इत्यस्य सम्प्रत्यय: मया एवम् अवगत:यत् संस्कृतच्छात्राणाम् आत्मनिर्भरतायै , आजीविकायै च अवसरं प्राप्नुयु: तदर्थं समग्रतविकास:सम्पादनाय अवसरोपि कल्पनीय: तदर्मपि संस्कृतक्षेत्रे संस्कृतसम्बद्धा: विभिन्नपाठ्यक्रमा: निर्मातव्या: ते च पाठ्यक्रमा: कौशलविकासाय भवेयु: न तु केवलं बौद्धिकविकासाय तेन संस्कृतमधीयाना: छात्रा: शिक्षकवृत्तौ एव न भिन्नेषु व्यवसायेषु च आजीविकां स्वयमेव सम्पादयेयु: इति मे धी:।

Authors and Affiliations

डा. इक्कुर्ति वेङ्कटेश्वर्लु
शिक्षाविभाग:, शिक्षापीठम्, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली

राष्ट्रियशिक्षानीति:, संस्कृतविद्यालया:, पाठ्यक्रम:, आत्मनिर्भरता, स्तरवर्धनम्, चिन्तनपरिवर्तनम् ।

  1. 2020 राष्ट्रियशिक्षानीति: - भारतसर्वकार:।
  2. आभासीयपटलम् ।
  3. भारतीयज्ञानपरम्परा (ए.ऐ.सि.टि.ई) आभासीयपटलम्।
  4. Rew. F.E KEar – Ancient Indian Education, Cosmo Publications, New Delhi, 1992.

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 35-41
Manuscript Number : GISRRJ23636
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डा. इक्कुर्ति वेङ्कटेश्वर्लु, "राष्ट्रियशिक्षानीत्या:(2020) परिप्रेक्ष्ये संस्कृतविद्यालयपाठ्यक्रम: ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 3, pp.35-41, May-June.2023
URL : https://gisrrj.com/GISRRJ23636

Article Preview