स्वरस्वतीतीर्थविरचितायाः किरातार्जुनीयस्य बालबोधिनी टीकायाः अलङ्कारः अध्ययनम्

Authors(1) :-Biplab Manna

किरातार्जुनीयम् हि भारवेः सर्वविधलक्षणोपेतं महाकाव्यम्। अत्र हि सन्ति अष्टदशसर्गाः सम्प्रति समुपलब्धा। महाभारतस्य वनपर्वाणि समुल्लिखितम् अर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निवद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापक्षमेव समधिकं पुष्णाति। काव्येऽस्मिन्वनेचरमुखात्दुर्योधनशासन- वृत्तान्तवर्णनं द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनम्, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनम्, गन्धर्वाप्सरसांविलालवर्णनं, उद्यानजलक्रीडा सायंचन्द्रोदयसुरतप्राभातादि – वर्णनं, शिवार्जनयोः युद्धवर्णनं च उत्तरोन्तरम् उत्कर्षं जनयति।

Authors and Affiliations

Biplab Manna
Research Scholar, Dept. – Sahitya (R.P), National Sanskrit University, Tirupati.

किरातार्जुनीयम्, बालबोधिनी, टीका, अलङ्कारः, महाभारतः, महाकाव्यम्।

Publication Details

Published in : Volume 6 | Issue 4 | July-August 2023
Date of Publication : 2023-07-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 60-68
Manuscript Number : GISRRJ236411
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Biplab Manna, "स्वरस्वतीतीर्थविरचितायाः किरातार्जुनीयस्य बालबोधिनी टीकायाः अलङ्कारः अध्ययनम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 4, pp.60-68, July-August.2023
URL : https://gisrrj.com/GISRRJ236411

Article Preview