Manuscript Number : GISRRJ236412
संस्कृत काव्यशास्त्र में शब्द शक्तियाँ
Authors(1) :-डाॅ. अशोक कुमार वर्मा किरातार्जुनीयम् हि भारवेः सर्वविधलक्षणोपेतं महाकाव्यम्। अत्र हि सन्ति अष्टदशसर्गाः सम्प्रति समुपलब्धा। महाभारतस्य वनपर्वाणि समुल्लिखितम् अर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निवद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापक्षमेव समधिकं पुष्णाति। काव्येऽस्मिन्वनेचरमुखात्दुर्योधनशासन- वृत्तान्तवर्णनं द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनम्, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनम्, गन्धर्वाप्सरसांविलालवर्णनं, उद्यानजलक्रीडा सायंचन्द्रोदयसुरतप्राभातादि – वर्णनं, शिवार्जनयोः युद्धवर्णनं च उत्तरोन्तरम् उत्कर्षं जनयति।
डाॅ. अशोक कुमार वर्मा किरातार्जुनीयम्, बालबोधिनी, टीका, अलङ्कारः, महाभारतः, महाकाव्यम्। Publication Details Published in : Volume 6 | Issue 4 | July-August 2023 Article Preview
असिस्टेण्ट प्रोफेसर, संस्कृत विभाग, जवाहर लाल नेहरू स्मारक पी0जी0 कालेज, महराजगंज, उत्तर प्रदेश।
Date of Publication : 2023-07-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-72
Manuscript Number : GISRRJ236412
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236412