संस्कृत काव्यशास्त्र में शब्द शक्तियाँ

Authors(1) :-डाॅ. अशोक कुमार वर्मा

किरातार्जुनीयम् हि भारवेः सर्वविधलक्षणोपेतं महाकाव्यम्। अत्र हि सन्ति अष्टदशसर्गाः सम्प्रति समुपलब्धा। महाभारतस्य वनपर्वाणि समुल्लिखितम् अर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निवद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापक्षमेव समधिकं पुष्णाति। काव्येऽस्मिन्वनेचरमुखात्दुर्योधनशासन- वृत्तान्तवर्णनं द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनम्, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनम्, गन्धर्वाप्सरसांविलालवर्णनं, उद्यानजलक्रीडा सायंचन्द्रोदयसुरतप्राभातादि – वर्णनं, शिवार्जनयोः युद्धवर्णनं च उत्तरोन्तरम् उत्कर्षं जनयति।

Authors and Affiliations

डाॅ. अशोक कुमार वर्मा
असिस्टेण्ट प्रोफेसर, संस्कृत विभाग, जवाहर लाल नेहरू स्मारक पी0जी0 कालेज, महराजगंज, उत्तर प्रदेश।

किरातार्जुनीयम्, बालबोधिनी, टीका, अलङ्कारः, महाभारतः, महाकाव्यम्।

Publication Details

Published in : Volume 6 | Issue 4 | July-August 2023
Date of Publication : 2023-07-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 69-72
Manuscript Number : GISRRJ236412
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ. अशोक कुमार वर्मा, "संस्कृत काव्यशास्त्र में शब्द शक्तियाँ ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 4, pp.69-72, July-August.2023
URL : https://gisrrj.com/GISRRJ236412

Article Preview