Manuscript Number : GISRRJ23657
शैवागमेषु पवित्रोत्सवविधिस्वरूपसंक्षेपः
Authors(1) :-डाॅ. पि. नीलकण्ठम् लोकानुजिघृक्षया जीवान् उद्धिदीर्षुः महेश्वरः ईशानादि पञ्चमुखेभ्यः आगमान् सस्रुजे । आगमानुसारेण निर्मिताः देवालयाः जनानां मुमुक्षूणां अत्यन्तसुलभाः मार्गाः भवन्ति । आलयेषु अर्चनादि विधिधुरीणाः नित्योत्सवादिषु ज्ञानसम्पन्नाः भवेयुः। उत्सवेषु अन्यतमस्य पवित्रोत्सवस्य जिज्ञासापि तैः अपरिहार्या न केवलं शैवागमेषु किन्तु वैखानस - पाञ्चरात्रादि सर्वासु शाखासु पवित्रोत्सवः विशेषफलप्रदायकः प्रक्रिया रूपः उपदिष्टः। दक्षिणभारते एष उत्सवः प्राचीनतया अनुष्ठीयमानोऽपि आन्ध्रदेशे तेलंगाणा प्रान्ते च देवालयेषु अवगाहनाभावेन द्रव्यालाभेन श्रद्धालोपेन वा तत्बोधक ग्रन्थसमुदायस्य अलभ्यत्वात् वा विरलतया अनुष्ठितः ।
डाॅ. पि. नीलकण्ठम् गङ्गावतारपवित्रं, वज्रायुधम्, द्रव्यहीनं, नैमित्तिकः, श्रौतकर्म, दर्शपूर्णमासौ, षडशीति, उपरागकालेषु, अणिमादिसिद्धिप्राप्तये, विधिच्छिद्रपूरणाय, चान्द्रायणं, दैवसिकानि, प्रसूनैर्वा, विष्णोःश्वापकालानान्तरं, उर्ध्वमिथुनं, क्षयमासः, सौरमाने, 141 संवस्तरेषु, मुमुक्षुभिः, गन्धपवित्रम्, खण्डतिथिं, कौशेयं, ब्राह्मणस्त्रीभिः, तत्त्वत्रयपवित्रं, केशमिश्रितानि, मण्डलेश्वरः, शुद्धपवित्रं, पवित्ररक्षा, देव्याःपृथगालयः, उद्यापनं, व्रतचरी, पूर्वङ्गं । (Edited by- P. Neelakantam, Published by – Sankara Vedagama Sanathana Dharma Seva Trust – 2020) Publication Details Published in : Volume 6 | Issue 5 | September-October 2023 Article Preview
सहायाचार्यः,शैवागम विभागः, श्रीवेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः
Date of Publication : 2023-09-12
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 46-57
Manuscript Number : GISRRJ23657
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ23657