शैवागमेषु पवित्रोत्सवविधिस्वरूपसंक्षेपः

Authors(1) :-डाॅ. पि. नीलकण्ठम्

लोकानुजिघृक्षया जीवान्‌ उद्धिदीर्षुः महेश्वरः ईशानादि पञ्चमुखेभ्यः आगमान् सस्रुजे । आगमानुसारेण निर्मिताः देवालयाः जनानां मुमुक्षूणां अत्यन्तसुलभाः मार्गाः भवन्ति । आलयेषु अर्चनादि विधिधुरीणाः नित्योत्सवादिषु ज्ञानसम्पन्नाः भवेयुः। उत्सवेषु अन्यतमस्य पवित्रोत्सवस्य जिज्ञासापि तैः अपरिहार्या न केवलं शैवागमेषु किन्तु वैखानस - पाञ्चरात्रादि सर्वासु शाखासु पवित्रोत्सवः विशेषफलप्रदायकः प्रक्रिया रूपः उपदिष्टः। दक्षिणभारते एष उत्सवः प्राचीनतया अनुष्ठीयमानोऽपि आन्ध्रदेशे तेलंगाणा प्रान्ते च देवालयेषु अवगाहनाभावेन द्रव्यालाभेन श्रद्धालोपेन वा तत्बोधक ग्रन्थसमुदायस्य अलभ्यत्वात् वा विरलतया अनुष्ठितः ।

Authors and Affiliations

डाॅ. पि. नीलकण्ठम्
सहायाचार्यः,शैवागम विभागः, श्रीवेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः

गङ्गावतारपवित्रं, वज्रायुधम्, द्रव्यहीनं, नैमित्तिकः, श्रौतकर्म, दर्शपूर्णमासौ, षडशीति, उपरागकालेषु, अणिमादिसिद्धिप्राप्तये, विधिच्छिद्रपूरणाय, चान्द्रायणं, दैवसिकानि, प्रसूनैर्वा, विष्णोःश्वापकालानान्तरं, उर्ध्वमिथुनं, क्षयमासः, सौरमाने, 141 संवस्तरेषु, मुमुक्षुभिः, गन्धपवित्रम्, खण्डतिथिं, कौशेयं, ब्राह्मणस्त्रीभिः, तत्त्वत्रयपवित्रं, केशमिश्रितानि, मण्डलेश्वरः, शुद्धपवित्रं, पवित्ररक्षा, देव्याःपृथगालयः, उद्यापनं, व्रतचरी, पूर्वङ्गं ।

  1. अघोरशिवाचार्य पद्धतिः 2 पटलः
  2. (Edit by –Gnanasambandha Parasakthi Swami, Published by- Gnanasambanda Mudhrakshara Sala, Chidambaram, 1927)
  3. अंशुमदागमः 43 पटलः
  4. (Edit by – Sri Rarathna Sivacharyar, Edication, Research and Charitable Trust, Digitial Library)
  5. अचिंत्यविश्वसादाख्यागमः 61 पटलः
  6. (Edit by –C.H.Pavan Vamsi Sri, Ph.d Theeses, S.V.Vedic University, Tirupati-2021)
  7. उत्तरकामिकागमः 18 पटलः
  8. (दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1988)
  9. कारणागमः 12 पटलः
  10. (दक्षणभारत अर्चकसंघ संचालकैः, श्री.चे. स्वामिनाथ शिवाचार्यैः प्रकाशितः । दक्षिणभारत अर्चकसंघः(रिजिष्टर्ड् 39-1950) 24 बद्रय्यन् वीथी, मद्रास्, 1988)
  11. किरणागमः 6 पटलः
  12. (संपादकः–तत्पुरुषपंचापकेश शिवाचार्यः, तिरुवय्यारु क्षेत्रं, प्रकाशकः- शिवागम सिद्धान्तपरिपालना संघम्, देवकोट्टै- 1932)
  13. दीप्तागमः 58 पटलः
  14. (Edit by – Marie-Luce, Barzer –Billoret, Bruno-Dagenset Vincent Lefevre, S. Sambandha Sivacharya Published by - by Instutute Francais De Pandichery - 2004)
  15. मकुटागमः 11 पटलः
  16. (Edit by – C. Swaminatha Gurukkul, Published by –South India Archakar Assiciation, Madras -1989)
  17. योगजागमः 13 पटलः
  18. (Edit by P. Neelakantam, D Theeses, R.S.V.P, Tirupati - 2017)
  19. रौरवागमः 25 पटलः
  20. (Edit by N.R. Bhatt, Published by Instutute Francais De Pandichery – 1961)
  21. सहस्रागमः 26 पटलः
  22. (Edit by- S.Sambanda Sivacharya, Vedagama Samskrutha Maha Patasala, Sri Sri Gurukul, Bangalore-2014)
  23. सुप्रभेदः 7 पटलः
  24. (Edited by –Sabha Natesha Sivacharyaha, Published by- Sabha Natesha Sivacharyaha - 1979)
  25. सूक्ष्मागमः 16, 25
  26. (Edit by - S.Sambanda Sivacharya, B. Dagems, M.L, Barzer – Billoret and T. Ganesan, Published by Instutute Francais De Pandichery- 2012)
  27. 14.शैवकाल विवेकः पवित्रोत्सवकालः
  28. (Edit by – k. Seetharama Somayaji, Mysure, Published by- Talakadu Aagamika Krishna Deekshith, Manonmani Granthamala, Bangolure -1966), (Second Print- M.Seetharama sastri, Published by S.V.Vedic University, Tirupati – 2015)
  29. 15.सिद्धन्तसारावळि चर्यापादः सौरचांद्र पवित्रकालनिर्णयः

(Edited by- P. Neelakantam, Published by – Sankara Vedagama Sanathana Dharma Seva Trust – 2020)

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-12
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 46-57
Manuscript Number : GISRRJ23657
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ. पि. नीलकण्ठम्, "शैवागमेषु पवित्रोत्सवविधिस्वरूपसंक्षेपः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 5, pp.46-57, September-October.2023
URL : https://gisrrj.com/GISRRJ23657

Article Preview