मेघसन्देशकाव्ये तीर्थक्षेत्राणां दर्शने प्रयोजनम्

Authors(1) :-डॉ. जे. बलिचक्रवर्ती

कालिदासेन विरचितं मेघसन्देशः इति सन्देशकाव्यं साहित्यजगति अपूर्वं माहात्म्यं प्रदर्शयति। काव्येऽस्मिन् वर्णितानां तीर्थक्षेत्राणां वर्णनमुपलभ्यते। तेषां दर्शने अस्माकमाध्यात्मिकं प्रयोजनं किं किं भवेत् तन्मया शोधप्रबन्धे विलिखितम्।

Authors and Affiliations

डॉ. जे. बलिचक्रवर्ती
उपाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

नर्मदादर्शनं, शिवदर्शनफलम्, देवगिरिवर्णनम्, श्यमन्तपञ्चकम्, कुरुक्षेत्रम्, हरद्वारवर्णनम्,ओंकारेश्वरः, ममलेश्वरः, अमरकण्टकः, हरिद्वारः, हरद्वारः इत्यादयः।

  1. मेघसन्देशः,कालिदासः,महामहोपाध्यायः त.गणपतिशास्त्री,महामहिमश्रीमूलकराम-वर्मकूलशेखरमहाराजशासनम्, 1094
  2. मार्कण्डेयपुराणम्- सं.जीवानन्द विद्यासागर, कलकत्ता, 1876
  3. वायुपुराणम्- गीताप्रैस, गोरखपुर वि.सम्बत् 2009
  4. विष्णुमहापुराणम्–सं. नागशरण सिंह नाग प्रकाशक, जवाहर नगर, दिल्ली 1985
  5. शिवपुराणम्–सं ब्रह्मानन्द त्रिपाठी, चौखम्बा संस्कृत प्रतिष्थान जवाहर नगर, दिल्ली
  6. संस्कृ वाङ्मय का इतिहास- डा. मधुदेव, राधा पाब्लिकेशन 4378/43, दरियागंज, दिल्ली 1993
  7. संस्कृत साहित्य का इतिहास-वाचस्पति गैरोला प्रकाशन, चैखम्बा विद्याभवन वाराणसी, द्वि सं. वि सम्बत् 2002

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 114-117
Manuscript Number : GISRRJ236615
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. जे. बलिचक्रवर्ती , "मेघसन्देशकाव्ये तीर्थक्षेत्राणां दर्शने प्रयोजनम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.114-117, November-December.2023
URL : https://gisrrj.com/GISRRJ236615

Article Preview