शिक्षायां संस्कृतभाषाधिगमे तथा लेखनकौशलविकासे मनोवैज्ञानिककारकाणां प्रभावः

Authors(1) :-Chinmaya Mishra

भाषाधिगमे प्रधानकारणानि तावत् सामाजिकमनोवैज्ञानिककारकाणि भवन्ति। यतः तदानीन्तकाले सा भाषा जनभाषा वर्तते स्म। प्रतिगृहं प्रतिजनमपि तया भाषया एव जल्पन्ति स्म, न तथाधुना। यतः काले काले सामाजिककारकेषु परिवर्तनं समजनि। एवमेव यान्त्रिककालेऽस्मिन् धर्मार्थकाममोक्षेषु अर्थदृष्ट्या कामदृष्ट्या च समाजस्य वैज्ञानिकदृक्पथमपि सुपरिवर्तनं जायते स्म। तेन कारणेन संस्कृतभाषायाः अभ्यासे सर्वेषामभिवृत्ति, अभिरुच्यादिषु मनोवैज्ञानिककारकेषु अपि आधुनिककाले परिवर्तनं सन्दृश्यते। इत्यतः यस्याः कस्याः अपि भाषायाः अधिगमे प्रधानकारकाणि काले काले परिवर्तितानि भवन्ति इति सुज्ञायते। वर्तमानकाले अतिमूल्ययुक्तायाः वैज्ञानिकविषयान्तर्गर्भितायाः संस्कृतभाषायाः परिपोषणे परिरक्षणे तस्या भाषायाः अभिज्ञानमत्यावश्यकं वर्तते। तादृश भाषा-अभिवृध्यै मनोवैज्ञानिककारकाणि अति महत्त्वपूर्णाणि भवन्ति।

Authors and Affiliations

Chinmaya Mishra
Research Scholar, National Sanskrit University, Tirupati, India

शिक्षा, संस्कृतभाषा, अधिगमः, लेखनकौशलविकासः, मनोवैज्ञानिककारकः, प्रभावः

  1. शिक्षामनोविज्ञानम् – पि. नागमुनिरेड्डि – राष्ट्रियसंस्कृतविद्यापीठम्- 2011.
  2. आधुनिकशिक्षामनोविज्ञानम् – डाँ. लोकमान्यमिश्रः – लखनऊ – 2011.
  3. शिक्षायाः मनोवैज्ञानिकाधाराः – डाँ. वि. पद्ममित्रश्रीनिवासः- जयपुरतः –
  4. भाषाशिक्षण तथा भाषाविज्ञान – डाँ. किशोरिलाल –

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-11-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 05-10
Manuscript Number : GISRRJ23662
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Chinmaya Mishra, "शिक्षायां संस्कृतभाषाधिगमे तथा लेखनकौशलविकासे मनोवैज्ञानिककारकाणां प्रभावः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.05-10, November-December.2023
URL : https://gisrrj.com/GISRRJ23662

Article Preview