सूत्रेष्वतिदेशः

Authors(1) :-डॉ. दिनेश चौबे

पाणिनीयसूत्राणि संज्ञापरिभाषाविधिनियमातिदेशाधिकारभेदात् षोढा विभक्तानि। एषु षड्विधेषु सूत्रेषु अतिदेशसूत्रमन्यतमम्। आरोपबोधकजनकोऽतिदेशः। अतिदिश्यते अनेन इत्यर्थे अतिपूर्वाद्दिशेः करणे घञि निष्पन्नोऽयम् अतिदेशशब्दो एकत्रविद्यमानानां धर्माणामन्यत्र बोधनमित्यर्थको भवति। अनया रीत्या गौर्वाहीकः इति वाक्यमपि अतिदेशवाक्यमित्युच्यते।

Authors and Affiliations

डॉ. दिनेश चौबे
सहायकाचार्यः, महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः, उज्जयिनी

अतिदेशसूत्रस्वरूपम्, अतिदेशसूत्राणां द्वैविध्यम्, तादात्म्यातिदेशः, अभावातिदेशः, निमित्तातिदेशः, व्यपदेशातिदेशः, अर्थातिदेशः, रूपातिदेशः, शास्त्रातिदेशः इत्यादयः।

  1. पाणिनिः, अष्टाध्यायी (पदच्छेद-वृत्ति-वार्तिक-टिप्पनी-सहिता)। पाण्डेयः, गोपालदत्तः (सम्पा0, वाराणसी: चौखम्बा सुरभारती प्रकाशन। 2009
  2. भट्टोजिदीक्षितः,वैयाकरणसिद्धान्तकौमुदी (बालमनोरमातत्त्वबोधिनीसहिता, प्रथमखण्डः), शर्मा, परमेश्वरानन्दः (सम्पा0), वाराणसी: मोतिलाल बनारसीदास।2010
  3. शास्त्री, भीमसेनः, लघुसिद्धान्तकौमुदी (भैमीव्याख्योपेता, प्रथमखण्डः), देहली: भैमी प्रकाशन, 2010।
  4. वामनजयादित्यौ, काशिका (न्यासपदमञ्जरीभावबोधिनीसहिता, प्रथमखण्डः), त्रपाठी, जयशङ्करलालः (सम्पा०), वाराणसी: तारा बुक एजेन्सी,1985।
  5. पतञ्जलिः, व्याकरणमहाभाष्यम् (प्रदीपोद्योतसमुल्लितम्, प्रथमखण्डः), शास्त्री, सीतारामः (सम्पा०), देहली: चौखम्बा संस्कृत प्रतिष्ठान।2014।
  6. पतञ्जलिः, व्याकरणमहाभाष्यम् (प्रदीपोद्योतसमुल्लितम्, पञ्चमखण्डः), शास्त्री, सीतारामः (सम्पा0), देहली: चौखम्बा संस्कृत प्रतिष्ठान,2014।
  7. पतञ्जलिः,व्याकरणमहाभाष्यम् (प्रदीपोद्योतसमुल्लितम्, षष्ठखण्डः), शास्त्री, सीतारामः (सम्पा0)। देहली: चौखम्बा संस्कृत प्रतिष्ठान।2014
  8. पतञ्जलिः, व्याकरणमहाभाष्यम् (प्रदीपोद्योतभावबोधिनीव्याख्योपेतम्, द्वितीयखण्डः)। त्रपाठी, जयशङ्करलालः (सम्पा0), वाराणसी: चौखम्बा कृष्णदास अकादमी।2013।
  9. नागेशः, लघुशब्देन्दुशेखरः (ज्योत्स्नाटीकोपेतः, प्रथमखण्डः)। तिवारी, हरिनारायण (सम्पा0)। वाराणसी: चौखम्बा संस्कृत संस्थान। 2016।
  10. नागेश। लघुशब्देन्दुशेखरः (भैरवीव्याख्योपेतः, प्रथमखण्डः)। शर्मा, तेजपालः (सम्पा0)। वाराणसी: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः।2002।
  11. नागेशः। लघुशब्देन्दुशेखरः (राधिकाव्याख्योपेतः)। द्विवेदी, ब्रह्मदत्तः (व्याख्याकारः)। वाराणसी: चौखम्बा संस्कृत सीरीज अफिस।2013।
  12. भर्तृहरिः। वाक्यपदीयम् (प्रकाशकनारायणटीकाद्वयोपेतम्)। तिवारी, हरिनारायणः (सम्पा0)। वाराणसी: चौखम्बा संस्कृत सीरीज आफिस।2015।
  13. श्रिष्टि, लक्ष्मीनरसिंहः, पाणिनये अतिदेशानुशीलनम्। तिरुपतिः: राष्ट्रीयसंस्कृतविद्यापीठम्।2008
  14. भट्टाचार्यः, विश्वनाथपञ्चाननः। न्यायसिद्धान्तमुक्तावली (किरणावलीव्याख्याव्योपेता)। शास्त्री, नारायणचरणः (सम्पा0)। वाराणसी: चौखम्बा संस्कृत संस्थान।2014।
  15. पतञ्जलिः। व्याकरणमहाभाष्यम्। शास्त्री, चारुदेवः (सम्पा0)। वाराणसी: मोतिला 2012।

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 167-171
Manuscript Number : GISRRJ236624
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. दिनेश चौबे, "सूत्रेष्वतिदेशः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.167-171, November-December.2023
URL : https://gisrrj.com/GISRRJ236624

Article Preview