Manuscript Number : GISRRJ236626
नवग्रहेषु कुजः
Authors(1) :-डॉ.रामदासशर्मा शोधसारांशः- नवग्रहेषुस्थितः भौमः एवविष्णोः नृसिंहावतारः स्वीक्रियते इति ऋषिप्रवरः लोमशः। संहिताग्रन्थानुसारं भौमः भूकम्पं जनयति रसादिं विनाशयन् अर्घतां वर्द्धयति। वस्तुतः मङ्गलस्य विभिन्न गुणदोषान् विविच्य एतत् वक्तुं शक्यते यत् केचित् अंशान् परित्यज्य मङ्गलः जीवने मङ्गलमेव विस्तारयति। मङ्गलस्य उभयोः पक्षयोः सम्यगनुशीलनं कृत्वा फलोदशः कर्त्तव्यः येन मानव समाजस्य शुभम्भूयात्।
डॉ.रामदासशर्मा नवग्रहः, नृसिंहावतारः, भौमः, मानव, नृसिंहावतारः
1.वेदाङ्गज्योतिष 2.लोमश संहिता 3.कश्यप संहिता 4.बृहत्वशिष्ठ संहिता 5.नारद संहिता 6.बृहज्जातक 7.ज्योतिषारसंग्रह 8.जातकपारिजात 9.भावदीपिका 10.बृहत्पराशर होराशास्त्र 11.अगस्त संहिता 12.मुहूर्त चिन्तामणि 13.मुहूर्त दीपक Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
ज्योतिषविभागाध्यक्ष, ज्योतिषविभागः, के.सं.वि.वि. श्रीरणवीर परिसर ,जम्मू
Date of Publication : 2023-12-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 174-181
Manuscript Number : GISRRJ236626
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236626