Manuscript Number : GISRRJ236629
संस्कृतकथासाहित्ये नीतिकथासाहित्यानां समीक्षणम्
Authors(1) :-प्रदीपकुमारपाण्डेयः
संस्कृतकथासाहित्यपरम्परायाम् इतिहासमवलोकयामश्चेत् कथाभिः समाजे जीवनस्य परिस्थितीनामनुसारेण मूल्यानां संवर्धनं सम्प्रसारणं क्रियते। अद्य सर्वत्र समाजे सर्वासु दिक्षु नैतिक-सामाजिक-शैक्षिक-सांस्कृतिक आध्यात्मिकमूल्येषु क्षयः अवलोक्यते। अस्य क्षयस्य दुष्परिणामः शिक्षाक्षेत्रेऽपि दृश्यते। अत एव शिक्षानीतिकाराः पाठ्यक्रमे पाठ्यचर्यायां च मूल्यसंवर्धनपराः कथाः बालानां सुखबोधाय, हितोपदेशाय च प्राचीनसंस्कृतिबोधकाः नीतिकथाः योजयितुं शिक्षाविदः प्रेरयन्ति।
प्रदीपकुमारपाण्डेयः
भाषा, संस्कृतभाषा, भारतीयसंस्कृतिः, मानवमूल्यानि, साहित्यविधाः, कथासाहित्यम्, कथोत्पत्तिः, कथायाः स्वरूपम्, नीतिकथा, कथातत्त्वानि, सरलसंस्कृतकथा, शैक्षिकतत्त्वानि, नीतिकथायाः वैशिष्ट्यम्, कथागतमूल्यानि, पञ्चतन्त्रम्, हितोपदेशः। Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
शोधच्छात्रः, केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्
Date of Publication : 2023-12-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 200-204
Manuscript Number : GISRRJ236629
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236629