संस्कृतकथासाहित्ये नीतिकथासाहित्यानां समीक्षणम्

Authors(1) :-प्रदीपकुमारपाण्डेयः

संस्कृतकथासाहित्यपरम्परायाम् इतिहासमवलोकयामश्चेत् कथाभिः समाजे जीवनस्य परिस्थितीनामनुसारेण मूल्यानां संवर्धनं सम्प्रसारणं क्रियते। अद्य सर्वत्र समाजे सर्वासु दिक्षु नैतिक-सामाजिक-शैक्षिक-सांस्कृतिक आध्यात्मिकमूल्येषु क्षयः अवलोक्यते। अस्य क्षयस्य दुष्परिणामः शिक्षाक्षेत्रेऽपि दृश्यते। अत एव शिक्षानीतिकाराः पाठ्यक्रमे पाठ्यचर्यायां च मूल्यसंवर्धनपराः कथाः बालानां सुखबोधाय, हितोपदेशाय च प्राचीनसंस्कृतिबोधकाः नीतिकथाः योजयितुं शिक्षाविदः प्रेरयन्ति।

Authors and Affiliations

प्रदीपकुमारपाण्डेयः
शोधच्छात्रः, केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्

भाषा, संस्कृतभाषा, भारतीयसंस्कृतिः, मानवमूल्यानि, साहित्यविधाः, कथासाहित्यम्, कथोत्पत्तिः, कथायाः स्वरूपम्, नीतिकथा, कथातत्त्वानि, सरलसंस्कृतकथा, शैक्षिकतत्त्वानि, नीतिकथायाः वैशिष्ट्यम्, कथागतमूल्यानि, पञ्चतन्त्रम्, हितोपदेशः।

  1. महाभारतम् शान्तिपर्व31.56
  2. मनुस्मृति20
  3. पं. विष्णुशर्मणः रचित नीतिकथासाहित्यम्
  4. नारायणपंडित विरचितस्य नीतिकथासाहित्यम्
  5. सोमदेव विरचितस्य नीतिकथासाहित्यम्
  6. आग्नेये महापुराणेऽलङ्कारे काव्यादिलक्षणं नाम प्रथमोऽध्याये 1-11
  7. संस्कृत का इतिहास पृ.429

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 200-204
Manuscript Number : GISRRJ236629
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रदीपकुमारपाण्डेयः , "संस्कृतकथासाहित्ये नीतिकथासाहित्यानां समीक्षणम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.200-204, November-December.2023
URL : https://gisrrj.com/GISRRJ236629

Article Preview