वेदाङ्गेषु व्याकरणस्य मुखस्थानीयत्वम्

Authors(1) :-डॅा. डी. फणियज्ञेश्वर याजुलु

वेदाश्चत्वारो भवन्तीति सर्वे विद्वांसो विदन्ति। यथा सर्वस्यापि शरीरधारिण: हस्तपादाद्यङ्गानि भवन्ति तद्वत् वेदपुरुषस्यापि अङ्गानि वर्तन्ते। पुरुषाकृति: अङ्गानां संयोगेन यथा निर्मीयते तथा वेदस्यापि मुख्यान्यङ्गानि षड्भवन्ति।तेषु वेदपुरुषस्य प्रधानतममङ्गं भवति व्याकरणं "मुखं व्याकरणं स्मृतम्"इति निर्देशात्। मुखत्वादस्य शास्त्रस्य मुख्यत्वं स्वयमेव सिध्यति।

Authors and Affiliations

डॅा. डी. फणियज्ञेश्वर याजुलु
कृष्णयजुर्वेद विभागः, श्री वेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपतिः

षडङ्गानि, व्याकरणम्, प्रकृति:, प्रत्यय:,कामधुक्,अन्धंतम:, सप्ताहस्तास:, वृषभ:,उशती, पदशास्त्रम् ।

  1. म.भा-महाभाष्यम्,Deccan education society,Pune - 1963
  2. पा.शि- पाणिनीय शिक्षा ,Chaukhaba surbharati granthamala ,Varanasi - 1994
  3. वा.प- वाक्यपदीयम् ,Sampoornananda Sanskrit University ,Varanasi- 1976
  4. ऋ.सं- ऋक्संहिता,Chaukhaba Sanskrit series ,Varanasi . 1965
  5. श्री.रा- श्रीमद्रामायणम्,Gita press,Gorakhpur - 2012
  6. गो.ब्रा- गोपथ ब्राह्मणम्,Chaukhaba Sanskrit prathisthan,New Delhi- 1993
  7. ऐ.ब्रा- ऐतरेय ब्राह्मणम्,University of Travancore,Tiruvananthapuram -1942
  8. म.भार- महाभारतम्,Gita press,Gorakhpur - 1956
  9. प.पु- पाराशर पुराणम्,Sampoornananda Sanskrit University ,Varanasi-1990
  10. तै.ब्रा- तैत्तिरीय ब्राह्मणम्,Anandashramam,,Pune- 2008

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 205-208
Manuscript Number : GISRRJ236630
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॅा. डी. फणियज्ञेश्वर याजुलु , "वेदाङ्गेषु व्याकरणस्य मुखस्थानीयत्वम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.205-208, November-December.2023
URL : https://gisrrj.com/GISRRJ236630

Article Preview