Manuscript Number : GISRRJ236630
वेदाङ्गेषु व्याकरणस्य मुखस्थानीयत्वम्
Authors(1) :-डॅा. डी. फणियज्ञेश्वर याजुलु
वेदाश्चत्वारो भवन्तीति सर्वे विद्वांसो विदन्ति। यथा सर्वस्यापि शरीरधारिण: हस्तपादाद्यङ्गानि भवन्ति तद्वत् वेदपुरुषस्यापि अङ्गानि वर्तन्ते। पुरुषाकृति: अङ्गानां संयोगेन यथा निर्मीयते तथा वेदस्यापि मुख्यान्यङ्गानि षड्भवन्ति।तेषु वेदपुरुषस्य प्रधानतममङ्गं भवति व्याकरणं "मुखं व्याकरणं स्मृतम्"इति निर्देशात्। मुखत्वादस्य शास्त्रस्य मुख्यत्वं स्वयमेव सिध्यति।
डॅा. डी. फणियज्ञेश्वर याजुलु
षडङ्गानि, व्याकरणम्, प्रकृति:, प्रत्यय:,कामधुक्,अन्धंतम:, सप्ताहस्तास:, वृषभ:,उशती, पदशास्त्रम् । Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
कृष्णयजुर्वेद विभागः, श्री वेङ्कटेश्वर वेद विश्वविद्यालयः, तिरुपतिः
Date of Publication : 2023-12-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 205-208
Manuscript Number : GISRRJ236630
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236630