कौमुदीस्थ पूर्वकृदन्तप्रकरेणे सुप्रसिद्धोदाहरणानां प्रक्रियाविमर्शः

Authors(1) :-इप्सिता राउत

महर्षि पाणिनिना शब्दसाधुत्वबोधनाय अष्टाध्यायी नामक ग्रन्थो उल्लेखिताः। तत्र ग्रन्थे षड्विधानि सबत्राणि प्रोक्तानि। उक्तञ्च - संज्ञा च परिभाषा च विधिनियमल एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।। कारिकानुसारं षट्सु षट्विधसूत्रलक्षणेषु संज्ञा एवं विधिसूत्राणां महत् योगदानं वरिवर्तते । एवं विध विधिसूत्राणां पर्यालोचनं संपूर्णं कृदन्तप्रकरणे कृतं वर्तते । अत्रतत्र प्रत्ययविधायकसूत्रेषु नैकानि लोकप्रसिद्धान्युदाहरणानि तेषां प्रक्रिया अधः प्रस्तुयते ।

Authors and Affiliations

इप्सिता राउत
शोधछात्रा,व्याकरणविभगः, राष्ट्रिय संस्कृत विश्वविद्यालयः, तिरुपतिः

प्रकृतिः , प्रत्ययः , प्रक्रिया ,पूर्वकृदन्त , उदाहरणानि

  1. लघुसिद्धान्तकोमुदी– आचार्य रघुनाथ शास्त्री–चौखम्बासुरभारतीप्रकाशन,वारणासी।
  2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः - चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
  3. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः – चौखम्बा सुरभारती प्रकाशन,
  4. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा – चौखम्बा सुरभारती प्रकाशन,वारणासी।
  5. परिभाषेन्दुशेखरः – आचार्य विश्वनाथ मिश्र - चौखम्बासुरभारतीप्रकाशन,वारणासी।
  6. पाणिनीय अष्टाधायी पाठः- स्वामी प्रह्लाद गिरि वेदान्तकेशरी - चौखम्बा सुरभारती प्रकाशन,वारणासी ।
  7. कृत् प्रत्ययविश्लेषण – डा . गोपबन्धु मिश्र - संस्कृतप्रसारपरिषद् , आरा

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 209-211
Manuscript Number : GISRRJ236631
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

इप्सिता राउत, "कौमुदीस्थ पूर्वकृदन्तप्रकरेणे सुप्रसिद्धोदाहरणानां प्रक्रियाविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 6, pp.209-211, November-December.2023
URL : https://gisrrj.com/GISRRJ236631

Article Preview