Manuscript Number : GISRRJ236631
कौमुदीस्थ पूर्वकृदन्तप्रकरेणे सुप्रसिद्धोदाहरणानां प्रक्रियाविमर्शः
Authors(1) :-इप्सिता राउत महर्षि पाणिनिना शब्दसाधुत्वबोधनाय अष्टाध्यायी नामक ग्रन्थो उल्लेखिताः। तत्र ग्रन्थे षड्विधानि सबत्राणि प्रोक्तानि। उक्तञ्च - संज्ञा च परिभाषा च विधिनियमल एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।। कारिकानुसारं षट्सु षट्विधसूत्रलक्षणेषु संज्ञा एवं विधिसूत्राणां महत् योगदानं वरिवर्तते । एवं विध विधिसूत्राणां पर्यालोचनं संपूर्णं कृदन्तप्रकरणे कृतं वर्तते । अत्रतत्र प्रत्ययविधायकसूत्रेषु नैकानि लोकप्रसिद्धान्युदाहरणानि तेषां प्रक्रिया अधः प्रस्तुयते ।
इप्सिता राउत प्रकृतिः , प्रत्ययः , प्रक्रिया ,पूर्वकृदन्त , उदाहरणानि Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
शोधछात्रा,व्याकरणविभगः, राष्ट्रिय संस्कृत विश्वविद्यालयः, तिरुपतिः
Date of Publication : 2023-12-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 209-211
Manuscript Number : GISRRJ236631
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236631