Manuscript Number : GISRRJ236632
वैदिकस्वरविचारे एकश्रुति निरूपणम्
Authors(1) :-डा. के. तारकरामकुमार शर्मा वैदिकसम्प्रदाये मन्त्राणां समुच्चारणं सस्वरमेव कर्त्तव्यं भवति, स्वरविहीनस्य मन्त्रस्य पाठनिषेधात्। सेयं परम्परा अनादिकालात् प्रवर्तिता विद्यते। मुख्यरूपेण स्वराः त्रिविधाः भवन्ति उदात्तानुदात्तस्वरितभेदात् । क्वचित् प्रचयेन सह चातुस्वर्य व्यवहारो वर्तते। छन्दोगास्तु सामवेदे सप्तस्वराणां विधानं निर्दिशन्ति, यज्ञप्रयोगेषु उदात्तानुदात्तस्वरितानां स्पष्टप्रयोगं हित्वा तत् स्थाने एकश्रुतिस्वरस्य प्रयोगः कर्तव्यः इति सुप्रसिद्धम्। पाणिनीयव्याकरणे एकश्रुति दूरात् सम्बुद्धौ1 इति सूत्रविहितः एकश्रुतिस्वरः एतस्यैव एकश्रुतिस्वरविशेषस्य निरूपणात्मकोयं शोधलेखः।
डा. के. तारकरामकुमार शर्मा उदात्तः, अनुदात्तः, स्वरितः, प्रचयः, एकश्रुतिः, भाषिकस्वरः, यज्ञकर्म, सामवेदः, यजुर्वेदः, ब्राह्मणम्, आरण्यकम्, न्यूङ्खाः, वषट्कारः, अनुदात्ततरः, उदात्ततरः, महाभाष्यम्, काशिका, तैत्तिरीयप्रातिशाख्यम् । Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
आचार्यः, श्री वेङ्कटेश्वर वेदविश्वविद्यालयः, तिरुपति
Date of Publication : 2024-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 109-113
Manuscript Number : GISRRJ236632
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ236632