व्याकरणसिद्धान्तसूधानिधौ तद्धितसूत्रेषु ऊद्धृतानां अमरकोशस्थपङ्क्तीनां समीक्षणम्

Authors(1) :-मनीषा साहू

सुधानिधिकारेण स्वग्रन्थे विविधसूत्रेषु सूत्रोदाहरणमनुरीत्या अमरकोशस्थ पङ्क्तयः उद्धृताः। अत्र मया केवलं तद्धितसूत्रेषु ऊद्धृताः अमरकोशस्थपङ्क्तयः यथामति विस्तृततया प्रतिपादिताः।

Authors and Affiliations

मनीषा साहू
शोधच्छात्रा, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

अहंकारवत्एनामनीए अर्णस्ए पथम्ए पुष्करम्ए सर्वतोमुखम्ए अम्भस्ए ईषत्पाण्डुए अण्डकोशए द्रोणक्षीराए द्रोणदुग्धाए दक्षिणीयःए दक्षिणार्हःए दक्षिण्यश्चए मैथुनिकाए मैथुनिकए मथितम् इत्यादयः।

  1. अष्टाध्यायी पं . ईश्वरचन्द्रः, चौखम्बा पब्लिशर्स्
  2. शब्दकौस्कतुभः, चौखम्बा - संस्कृत - सीरीज,वाराणसी
  3. व्याकरणसिद्धान्तसुधानिधिः, चौखम्बा संस्कृतसीरीजग्रन्थमाला, वाराणसी
  4. करणसिद्धान्तसुधानिधिः, सत्यप्रकाशदुबे, राजस्थानपत्रिका
  5. व्याकरणसिद्धान्तसूधिनिधिः, राजस्थानसंस्कृत अकादमी, जयपुर
  6. अमरकोशः, पं विश्वनाथ झा, मोतिलालबनारसीदास, दिल्ली
  7. अमरकोशः, डा. जयप्रकाश मिश्र, हंसा प्रकाशन, जयपुर
  8. अमरकोशः, डा . सूधाकर मालवीयः, चौखम्बा अमरभारती प्रकाशन।

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-01-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-09
Manuscript Number : GISRRJ24711
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

मनीषा साहू, "व्याकरणसिद्धान्तसूधानिधौ तद्धितसूत्रेषु ऊद्धृतानां अमरकोशस्थपङ्क्तीनां समीक्षणम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 1, pp.01-09, January-February.2024
URL : https://gisrrj.com/GISRRJ24711

Article Preview