रामभद्रविरचितस्तोत्रकाव्येषु प्रमेयांशाः तत्र दोषविचारश्च

Authors(1) :-कोसुलु गोविन्दराजुलु

रामभद्रदीक्षितमहोदयाः राघवभक्तिसाहित्यस्य देदीप्यमानाः पण्डिताः सन्ति। तैः नैकानि स्तोत्राणि रचितानि। तेषां सर्वेषामपि एकत्र संग्रहं कृत्वा रामभद्रसाहस्रमञ्जरीति ग्रन्धः प्रकाशितः। तस्मिन् ग्रन्थाः सहस्राधिकानि पद्यानि विलसन्ति । तेषु नैके प्रमेयांशाः प्रतिपादिताः। यथा – आत्मा, शरीरमित्यादयः। अत्र दोष इति प्रमेयांशः मानवस्य आन्तरिकशत्रुरूपेण दर्शनेषु उल्लिखितः। रामभद्रवर्याः तेषां दोषाणां विषये स्वस्तोत्रेषु किं लिखन्ति तदस्मिन् शोधलेखे प्रस्तूयते ।

Authors and Affiliations

कोसुलु गोविन्दराजुलु
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आ.प्र

आत्मा, शरीरम्, इन्द्रियाणि, अर्थः, बुद्धिः, मनः, प्रवृत्तिः, दोषः, प्रेत्यभावः, फलम्, दुःखम्, अपवर्गः, कामः, क्रोधः, लोभः, मोहः, मदः, मात्सर्यम् इत्यादि ।

  1. रामभद्रसाहस्रमञ्जरी, वी.स्वामिनाथाचार्यः, श्रीमहाप्रियावल ट्रष्ट, गुरुकृपा – 94, आइ.टि.आइ. ले आउट्, बाङ्गालोर्, 560 054
  2. विशिष्टाद्वैतवेदान्त में प्रमेय मींमासा (शोधप्रबन्धः), श्याम सुन्दर तिवारी (अनुसन्धाता), संस्कृतविभाग, इलाहाबाद विश्वविद्यालय, 2054 वैक्रमीय संवत् ।
  3. न्यायसूत्रम् (महामुनिगौतमकृतम्), विश्वनाथतर्कपञ्चाननकृतवृत्तिसमेतम्, पं.सुख- दयालकृतहिन्दीव्याख्यासमेतम्, पञ्जावविश्वविद्यालयः, पंजाव, 1883 ।

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 17-21
Manuscript Number : GISRRJ24713
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

कोसुलु गोविन्दराजुलु , "रामभद्रविरचितस्तोत्रकाव्येषु प्रमेयांशाः तत्र दोषविचारश्च ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 1, pp.17-21, January-February.2024
URL : https://gisrrj.com/GISRRJ24713

Article Preview