रोगनिर्णयः

Authors(1) :-प्रो. राधाकान्तठाकुरः

बलवान् लग्नेशः केन्द्रस्थितैः शुभग्रहैः दृश्यते अपि लग्ने गुरुस्तथा केन्द्रे शुभग्रहो वर्तते चेत्तदा जातकः दीर्घायुर्भवति । तस्य रोगशोकजनिता चिन्ता न भवति ।

Authors and Affiliations

प्रो. राधाकान्तठाकुरः
प्रोफेसर, ज्योतिषविभागः, राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः।

लग्नेशः, जातकः, रोगनिर्णयः, रुजः, रोगः, ग्रहः मृत्योः।

  1. लघुजातकम् – अध्यायः 1 – श्लोकः 4
  2. चरकसंहिता – महारोगाध्यायः – 20 तः 22 श्लोकाः
  3. लघुजातकम् – राशिप्रभेदाध्यायः – 4, 5 श्लोकौ
  4. फलदीपिका – अध्यायः 14 – श्लोकः 1
  5. लघुजातकम् – अध्यायः 2 – श्लोकः 1
  6. जातकपारिजातः – अध्यायः 6 – श्लोकः 91
  7. भावप्रकाशः – अध्यायः 6 – श्लोकः 10
  8. जातकपारिजातः – आयुर्दायाध्यायः – श्लोकः 89 

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 22-24
Manuscript Number : GISRRJ24714
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रो. राधाकान्तठाकुरः , "रोगनिर्णयः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 1, pp.22-24, January-February.2024
URL : https://gisrrj.com/GISRRJ24714

Article Preview