सहनशीलतायाः समञ्जनस्य शारीरिकक्षमतायाश्च निरूपणम्

Authors(1) :-डॉ. परमेशकुमारशर्मा

प्रत्येकं मानवः कार्यं स्वभाविकरूपेण धैयेर्ण चैतन्येन सह कुर्यात् येन व्यक्तेः शारीरिक-क्षमता उच्चस्तरं यावत् वर्धेत येन सह शारीरिक-क्षमता- योग्यतानां शक्तीनां च वर्धनं चर्मोत्कर्षं यावत् च कुर्यात्। तेन सः उत्तम-कीर्तिमानस्य च सामाजिक-स्थापने समर्थ: भवेत्। शारीरिक-क्षमताया: मुख्यधारः व्यक्तेः शारीरिकाङ्गानि महत्त्वपूर्णानि दृढ़ानि च भवेयुः। तत्र केन प्रकारेण अपङ्गता गच्छेत्। शारीरिकक्षमता व्यक्तिकौशलस्य कथं न विकसिता भवेत्। औजस: च न्यूनीकरणे साफल्यं प्राप्नुयात्। शारीरिक-क्षमतायै मानसिकतत्परता कथम् उत्पद्येत मानसिकजागरूकता तत्परता च कौशलस्य उचितरूपेण प्रवर्तनमार्गं प्रवर्तयति। शारीरिकक्षमतानुसारं मासपेशिनां समन्वयः भवेत्। अनेन स: कार्यं सहजतया च कर्तुं सामर्थ्यं प्राप्नुयात्। व्यक्तिः स्नायुतन्त्रस्य शारीरिक-क्षमतायाः च महत्त्वपूर्णरूपेण समन्वयं प्राप्तुं शक्नोति। यदि शारीरक-रूपेण दृढ-व्यक्तौ मानसिकसमञ्जनं भवति तर्हि कार्येषु साफल्यम् आगच्छति।

Authors and Affiliations

डॉ. परमेशकुमारशर्मा
सहायकाचार्यः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः कट्वरिया सराय, नवदेहली।

व्यक्तिः, औजस:, समन्वयः, मुख्यधारः, मानवः, शारीरिक-क्षमता।

  1. शारीरिकशिक्षा, डा. रमा शर्मा, विनोदपुस्तक मन्दिर, आगरा।
  2. स्वस्थवृत्त विज्ञान, प्रो. रामहर्षसिंह, चौखम्बा संस्कृतप्रतिष्ठान, दिल्ली, पुनर्मुद्रण- 2015 ।
  3. घेरण्डसंहिता, डा. राघवेन्द्रशर्मा, चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली पुनर्मुद्रणम्-201104, पृष्ठसंख्या-
  4. शारीरिकशिक्षा, कक्ष्या – 12 , शिक्षानिदेशनालय, नई दिल्ली, मार्गदर्शन- पुण्य सलिला श्रीवास्तव।
  5. शारीरिकशिक्षा एवं स्वास्थ्य, डा. ए. के श्रीवास्तव, डा. एन. के गौड, बी आर. इन्टरनेशनल पब्लिशर्स. प्रथमसंस्करणम् -2016
  6. उच्चतर सामान्य मनोविज्ञान, सिंह , अरुण कुमार, मोतीलाल बनारसीदास, 2010

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 75-81
Manuscript Number : GISRRJ247216
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. परमेशकुमारशर्मा , "सहनशीलतायाः समञ्जनस्य शारीरिकक्षमतायाश्च निरूपणम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.75-81, March-April.2024
URL : https://gisrrj.com/GISRRJ247216

Article Preview