अद्वैतसिद्धिदिशा मिथ्‍यात्‍वविचार:

Authors(1) :-डॉ. कुञ्जविहारी द्विवेदी

ब्रह्मसत्यं जगन्मिथ्या’इति सिद्धान्तमनुसृत्य ‘एकं ब्रह्म द्वितीयो नास्ति' 'नेह नानास्ति। किञ्चन' 'एकमेवाद्वितीयं ब्रह्म' इत्यादिश्रुत्या जगतः मिथ्यात्वमेव सिद्धं भवति परन्तु व्यावहारिकसत्ताकाले तस्य मिथ्यात्वं नानुभवपथमधिरोहति तदर्थं मधुसूदन सरस्वतीमहोदयेन तर्कबलात् अस्य मिथ्यात्वं साधितं यद्यपि मिथ्यात्वलक्षणं पूर्वाचार्याणमेव तथापि तर्कनिकषेण साधने प्रतिज्ञातं वस्तु सिद्धं भवति सिद्धान्ततया प्रपञ्चो-मिथ्या- दृश्यत्वात् जडत्वात् परिच्छिन्नत्वात् शुक्तिरूप्यवत् इत्यनुमानाकारमादाय तत्साधने ग्रन्थकारः प्रवृत्तः।

Authors and Affiliations

डॉ. कुञ्जविहारी द्विवेदी
सहायक-आचार्य:,न्‍यायवैशेषिक, सम्‍पूर्णानन्‍द संस्‍कृत विश्‍वविद्यालय, वाराणसी।

प्रपञ्च:, विशेष्‍य:, दोष:, प्रतिपन्‍न:

  1. गौडब्रह्मानन्‍दीसहिता अद्वैतसिद्धि- पृ. 20
  2. बालबोधिनी, पृ. 17
  3. सिद्धिव्‍याख्‍या, पृ. 23
  4. गौडब्रह्मनन्‍दीयुता अद्वैतसिद्धि:, पृ. 49
  5. अद्वैतसिद्धि:, पृ. 94
  6. बालबोधिनीटीका, पृ. 54
  7. सिद्धिव्‍याख्‍या, पृ. 101
  8. अद्वैतसिद्धिमूले, पृ. 124
  9. अद्वैतसिद्धिमूले, पृ. 125
  10. सिद्धिव्‍याख्‍या, पृ. 189
  11. बालबोधिनीटीका, पृ. 151
  12. अद्वैतसिद्धिमूले, पृ. 165

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 87-93
Manuscript Number : GISRRJ247220
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. कुञ्जविहारी द्विवेदी, "अद्वैतसिद्धिदिशा मिथ्‍यात्‍वविचार: ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.87-93, March-April.2024
URL : https://gisrrj.com/GISRRJ247220

Article Preview