इक्बालादिषोडशयोगानामालोचना

Authors(1) :-प्रो. प्रभातकुमारमहापात्रः

षष्ठाष्टमद्वादशे स्थितः नीचशत्रुराशिगतः वक्राभिलाषी पापैः युक्तः वाऽस्तंगतः क्रूरैः दृष्टः पापर्क्षनीचार्क्षंशगतैर्ग्रहैर्मुथशिली स्यात्तदा सः दुरुष्फलयोगं करोति। तत्र द्वादशषष्ठाष्टमस्थः इत्थशालं कर्तुमिच्छुः स्वराशेः सप्तमराशिगतः राह्वाक्रान्तराशेर्भुक्तभोग्यांशवर्ती ग्रहो निर्बलः स्यात्।

Authors and Affiliations

प्रो. प्रभातकुमारमहापात्रः
निदेशकः, केन्द्रीयसंस्कृतविश्वविद्यालयः, एकलव्यपरिसर:, अगरतला, त्रिपुरा।

निर्बलः, इन्दुवारः, योगः, शीघ्रगतिग्रहः, मन्दगतिग्रहः, षोडशयोगः।

  1. षट्पञ्चाशिका,दैवज्ञपृथुयशो,चौखम्भा संस्कृत संस्थान,वाराणसी,संस्करणम्-2009
  2. प्रश्नवैष्णशास्त्रम्,श्रीसिद्धनारायणदासः,खेमराज श्राकृष्णदास श्रीवेंकटेश्वर बम्वई प्रकाशन-1987
  3. प्रश्नभूषणम्,दैवज्ञश्रीजीवनाथः,चौखम्भा संस्कृत संस्थान,वाराणसा, संस्करणन्-1999
  4. प्रश्नशिरोमणि,पण्डितरुद्रमणिविरचितः,खेमराज श्राकृष्णदास श्रीवेंकटेश्वर बम्वई, संस्करणम्-2005
  5. षट्पञ्चाशिका,दैवज्ञपृथुयशो , बी.के.पब्लिकेशन प्रा.लिमिटेड,भुवनेश्वर, संस्करणम्-2012
  6. गणतरङ्गिणि,सुधाकरद्विवेदी,शिव संस्कृत संस्थान, वाराणासी, संस्करणम्-2002
  7. भुवनदीपकः, सत्येन्द्र मिश्रः, चौखम्बासंस्कृतप्रतिष्ठानम्, वारणासी, संस्करणम्-2002
  8. बृहज्जातकम्, वराहमिहिराचार्यः, चौखम्बासंस्कृतप्रतिष्ठानम्, वारणासी, संस्करणम् - 2009
  9. फलदीपिका, मन्त्रेश्वराचार्यः, रञ्जनपब्लिकेशन्स, नईदिल्ली, संस्करणम् - 2009
  10. जातकाभरणम्, श्रीढुण्ढिराजः, चौखम्बासंस्कृतभवनम्, वारणासी, संस्करणम् - वि.स.2069

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 101-106
Manuscript Number : GISRRJ247222
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रो. प्रभातकुमारमहापात्रः, "इक्बालादिषोडशयोगानामालोचना", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.101-106, March-April.2024
URL : https://gisrrj.com/GISRRJ247222

Article Preview