ज्योतिषदृशा दिक्देशकालज्ञानम्

Authors(1) :-डॉ. रामदास शर्मा

षष्टिसंवत्सराणां गणना बार्हस्पत्यमानेन भवति। ज्योतिषशास्त्रं कालविधानशास्त्रमस्ति। कालस्य अनन्तरं दिशः ज्ञानं भवति। दिक्‌कालौ पिण्डसापेक्षौ देशसापेक्षौ वा भवतः।

Authors and Affiliations

डॉ. रामदास शर्मा
ज्योतिषविभाग:, अध्यक्ष:, केन्द्रीयसंस्कृतविश्वविद्यालय:,श्रीरणवीर परिसर: ।

षष्टिसंवत्सराणां गणना बार्हस्पत्यमानेन भवति। ज्योतिषशास्त्रं कालविधानशास्त्रमस्ति। कालस्य अनन्तरं दिशः ज्ञानं भवति। दिक्‌कालौ पिण्डसापेक्षौ देशसापेक्षौ वा भवतः।

  1. सि.शिरोमणि गणित.श्लो.20
  2. नारदसंहिता 9/4
  3. सि.शिरोमणि.प्रक्कथने पृ.9
  4. बृहज्जातकम्1/3
  5. गणकतरङ्गिणी, पृ.1
  6. सू.सि.3/1-4
  7. सूर्यसिद्धान्त म.10
  8. सू.सि. म.11-12
  9. सू.सि.तत्त्वामृतभाष्ये पृ.6
  10. सू.सि. मान.1
  11. सू.सि. मान.2

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 29-34
Manuscript Number : GISRRJ24726
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. रामदास शर्मा, "ज्योतिषदृशा दिक्देशकालज्ञानम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 2, pp.29-34, March-April.2024
URL : https://gisrrj.com/GISRRJ24726

Article Preview