आधुनिकसमाजस्य समुन्नतये स्वास्थ्य संरक्षणे च योगकुण्डलिन्युपनिषदः योगदानम्

Authors(1) :-डॉ. डि. ज्योति

उप-नि-पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः क्विप् प्रत्ययेन उपनिषच्छब्दस्य निष्पत्तिरिति शङ्कराचार्यः। उपशब्दस्य सामीप्यं सत्वरं वा अर्थः निशब्दश्च निश्चयार्थकः तेन सत्वरं निश्चयेन संसारिणां संसारसारमतिं सादयति विशादयति शिथिलयतीति, परमश्रेयोरूपं प्रत्यगात्मानं सादयति गमयतीति, दुःखजन्मादिमूलमज्ञानं सादयति नाशयतीति वा उपनिषत्पदवाच्या। उपनिषद्विद्या भवति ब्रह्मविद्या रहस्यविद्या वा। कोऽहम्। कुतः आयातः। कथं हि भवेत् सुखप्राप्तिः। दुःखनिराकरणं वा कथं स्यात्। इति मानवानां अध्यात्मविषयिणी जिज्ञासा उपनिषत्सु आलोचिता। वेदविषयान् आधारी कृत्य प्रत्येकं वेदः चतुर्धा विभक्तः यथा- संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् च इति। आरण्यकस्यापि सारभूता वर्तते उपनिषत्। आरण्यके आरब्धा अध्यात्मतत्त्वालोचना उपनिषत्सु एव परां स्फूर्ति लभमाना परिसमाप्ता। वेदस्य अन्तिमत्वात् लक्ष्यत्वात् वा इयम् उपनिषद् वेदान्त इत्यपि कथ्यते। (वेदस्यान्तः वेदान्तः, अन्तशब्दस्य द्विविधोऽर्थः सारभागः, अन्तिमांशो वा।) कृष्णयजुर्वेदप्रविभक्तेयं योगकुण्डल्युपनिषत् हठलम्बिकायोगयुक्तः निर्विशेषबह्ममात्रपर्यवसन्ना विजयते। अस्याः संक्षेपतो विवरणमारभ्यते।

Authors and Affiliations

डॉ. डि. ज्योति
सहायिकाचार्या, साङ्ख्ययोगविभागाध्यक्षा, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

मिताहारः, आसनम्, शक्तिश्चालनम्, प्राणाभ्यासः, कुण्डलिनी, प्राणायामः इत्यादयः।

  1. योगकुण्डलिन्युपनिषत्। - अष्टोत्तरशतोपनिषत्सु योगोपनिषदः।

(श्री उपनिषद्ब्रह्मयोगिविरचितव्याख्यायुताः) अडयार्-पुस्तकालयाध्यक्षेण

अ. महादेवशास्त्रिणा सम्पादिता।

  1. घेरण्डसंहिता। - प्रकाशकः चौखंभा पब्लिशर्स - गोकुल भवन, के-37/109, गोपाल मन्दिर लेन वाराणसी-221001 शाखा - चौखंभा ओरियंटलिया।
  2. हठयोगप्रदीपिका।(सहजानन्दसंतानचिन्तामणिस्वात्मारामयोगीन्द्रविरचिता श्रीयुतब्रह्मानंदविरचितज्योत्सनाभिध- संस्कृतटीकया, लाखग्रामनिवासी पंडितमिहिरचंद्रकृत - भाषाटिकया च शामिला।) मुद्रा एवं प्रकाशक खेमराज श्रीकृष्णदास, अध्यक्ष: श्रीवेंकटेश्वर प्रेस, खेमराज श्रीकृष्णदास मार्ग, मुंबई 400-004
  3. शिवसंहिता। - मुद्रकः एवं प्रकाशकः खेमराज श्रीकृष्णदास, स्टीम् - प्रेस, बम्बई. - 1984
  4. पातञ्जलयोगसूत्रम्। - भावप्रकाशिका - हिन्दी व्याख्यासमेतम् विस्तृत भूमिका एवं भाषानुवादक डॉ0 महाप्रभुलाल गोस्वामी। प्रकाशकः चौखम्भा संस्कृत संस्थान वाराणसी।
  5. चरकसंहिता।-श्रीमद्ग्निवेशेन प्रणिता चक्रदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता श्रीचक्रपाणिदत्तविरचिता ‘आयुर्वेददीपिका’ व्याख्यासंवलिता - ‘विद्योतिनी’ - हिंदीव्याख्याविभूषिता - चौखम्भा संस्कृत संस्थान वाराणसी।
  6. अष्टोत्तरशतोपनिषत्सु योगोपनिषदः।

(श्री उपनिषद्ब्रह्मयोगिविरचितव्याख्यायुताः) अडयार्-पुस्तकालयाध्यक्षेण

अ. महादेवशास्त्रिणा सम्पादिता।

  1. श्वेताश्वतरोपनिषत्। - सानुवाद शाङ्करभाष्यसहित प्रकाशकः गोविन्द भवन-कार्यालय, गीताप्रेस, गोरखपुर।
  2. श्रीमद् भगवद्गीता - गीताप्रेस गोरखपुर।

Publication Details

Published in : Volume 7 | Issue 4 | July-August 2024
Date of Publication : 2024-08-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 39-46
Manuscript Number : GISRRJ24746
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. डि. ज्योति , "आधुनिकसमाजस्य समुन्नतये स्वास्थ्य संरक्षणे च योगकुण्डलिन्युपनिषदः योगदानम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 4, pp.39-46, July-August.2024
URL : https://gisrrj.com/GISRRJ24746

Article Preview