Manuscript Number : GISRRJ247514
अनुसन्धानपदेन सह समानार्थकानां पदानां विवरणम्
Authors(1) :-डॉ.सोमनाथदाशः अनुसन्धानस्य अर्थः स्वरूपं वा यदा परिशील्यते तदा विषयत्रयं मनसि स्फुरति। यथा–(क) अनुसन्धानशब्दस्य व्युत्पत्तिलभ्योऽर्थः (ख) अनुसन्धानपदेन साकं समानार्थाः शब्दाः(ग) अनुसन्धानप्रवृत्तिलभ्योऽर्थश्चेति। ‘अनु’ नाम ‘पश्चात्’, ‘सम्’ नाम ‘सम्यक्’ इति उपसर्गद्वययोगेन डुधाञ्-धारणपोणयोः इति धातोः ल्युट्-प्रत्यते निष्पद्यते ‘अनुसन्धानम्’ इति शब्दः। पूर्वं यद्वर्तते पश्चात् तस्य सम्यक् धारणं पोषणं वा अनुसन्धानमित्यर्थः। एवमनुसन्धानं नाम लक्ष्यवस्तु प्रति प्रवृत्तिस्तथा च तस्मिन् प्रसङ्गे सम्यक्परिपृच्छा परीक्षणं समीक्षणञ्च। अन्वेषणं सामान्यसन्धानार्थे प्रयुज्यते, किन्तु अनुसन्धानस्य सीमा व्यापकं भवति। अत्र गहनं निरीक्षणं परीक्षणं च प्रचलति। संस्कृतवाङ्मये अस्य बहुधा प्रयोगः दृश्यते । यथा - संयोगार्थे - “परंब्रह्मानुसन्दध्यात्” , “अनुसन्दधाति” , “अकारेणेममात्मान-मन्विष्य मकारेण ब्रह्मणानुसन्दध्यात्” , “यथाकर्तव्यमनुसन्धीयताम्” , “कस्ते निर्बन्धः पदे पदे मामनुसन्धातुम्” , गवेषणार्थे -“दुर्गशोधनम् अनुसन्धातव्यम्” , विचारार्थे-“यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः” इत्यादिः। अनेन अनुसन्धानकर्मणा साकमनेके समानार्थकाः शब्दाः प्राप्यन्ते संस्कृतवाङ्मये। तेषां सर्वेषामपि शब्दानां परिशीलनं यदि कुर्मस्तर्हि तेषां सूक्ष्मार्थान् ज्ञातुं शक्नुमः, अपि च अनुसन्धानकर्मणि कियद्वैशिष्ट्यं वर्तते प्रत्येकमपि शब्दस्य इति जानीमः। अस्मिन् शोधप्रबन्धे गवेषणा, संशोधनम्, मार्गणम्, परिशोधनम्, शोधः इत्यादीनां शब्दानां संस्कृतवाङ्मयोद्धरणपूर्वकं व्याख्यानं कर्त्तुं प्रयत्नो विधीयते।
डॉ.सोमनाथदाशः गवेषणा, संशोधनम्, मार्गणा, मार्गणम्, परिशोधनम्, शोधः, समालोचनम्, परिशीलनम्, अध्ययनम्, समीक्षणम्, अन्वेषणम्, निरीक्षणम् । Publication Details Published in : Volume 7 | Issue 5 | September-October 2024 Article Preview
सहाचार्यः, अनुसन्धानप्रकाशनविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः
Date of Publication : 2024-10-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 82-94
Manuscript Number : GISRRJ247514
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ247514