अनुसन्धानपदेन सह समानार्थकानां पदानां विवरणम्

Authors(1) :-डॉ.सोमनाथदाशः

अनुसन्धानस्य अर्थः स्वरूपं वा यदा परिशील्यते तदा विषयत्रयं मनसि स्फुरति। यथा–(क) अनुसन्धानशब्दस्य व्युत्पत्तिलभ्योऽर्थः (ख) अनुसन्धानपदेन साकं समानार्थाः शब्दाः(ग) अनुसन्धानप्रवृत्तिलभ्योऽर्थश्चेति। ‘अनु’ नाम ‘पश्चात्’, ‘सम्’ नाम ‘सम्यक्’ इति उपसर्गद्वययोगेन डुधाञ्-धारणपोणयोः इति धातोः ल्युट्-प्रत्यते निष्पद्यते ‘अनुसन्धानम्’ इति शब्दः। पूर्वं यद्वर्तते पश्चात् तस्य सम्यक् धारणं पोषणं वा अनुसन्धानमित्यर्थः। एवमनुसन्धानं नाम लक्ष्यवस्तु प्रति प्रवृत्तिस्तथा च तस्मिन् प्रसङ्गे सम्यक्परिपृच्छा परीक्षणं समीक्षणञ्च। अन्वेषणं सामान्यसन्धानार्थे प्रयुज्यते, किन्तु अनुसन्धानस्य सीमा व्यापकं भवति। अत्र गहनं निरीक्षणं परीक्षणं च प्रचलति। संस्कृतवाङ्मये अस्य बहुधा प्रयोगः दृश्यते । यथा - संयोगार्थे - “परंब्रह्मानुसन्दध्यात्” , “अनुसन्दधाति” , “अकारेणेममात्मान-मन्विष्य मकारेण ब्रह्मणानुसन्दध्यात्” , “यथाकर्तव्यमनुसन्धीयताम्” , “कस्ते निर्बन्धः पदे पदे मामनुसन्धातुम्” , गवेषणार्थे -“दुर्गशोधनम् अनुसन्धातव्यम्” , विचारार्थे-“यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः” इत्यादिः। अनेन अनुसन्धानकर्मणा साकमनेके समानार्थकाः शब्दाः प्राप्यन्ते संस्कृतवाङ्मये। तेषां सर्वेषामपि शब्दानां परिशीलनं यदि कुर्मस्तर्हि तेषां सूक्ष्मार्थान् ज्ञातुं शक्नुमः, अपि च अनुसन्धानकर्मणि कियद्वैशिष्ट्यं वर्तते प्रत्येकमपि शब्दस्य इति जानीमः। अस्मिन् शोधप्रबन्धे गवेषणा, संशोधनम्, मार्गणम्, परिशोधनम्, शोधः इत्यादीनां शब्दानां संस्कृतवाङ्मयोद्धरणपूर्वकं व्याख्यानं कर्त्तुं प्रयत्नो विधीयते।

Authors and Affiliations

डॉ.सोमनाथदाशः
सहाचार्यः, अनुसन्धानप्रकाशनविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः

गवेषणा, संशोधनम्, मार्गणा, मार्गणम्, परिशोधनम्, शोधः, समालोचनम्, परिशीलनम्, अध्ययनम्, समीक्षणम्, अन्वेषणम्, निरीक्षणम् ।

  1. अथर्ववेदः - अथर्ववेदसंहिता (भाग - 1-20) (स्वामीगङ्गेश्वरानन्द-उदासीनभाष्यसहिता), प्रकाशक: – र्सुरु आन्तर्जातीय वेदाभियान, मुम्बई, सम्पादक: – स्वामी गोविन्दानन्द:, कङ्कर:, नवलकिशोरश्च, सम्पादनवर्षनम् – 1983।
  2. अभिज्ञानशाकुन्तलम् – कालिदास: । सम्पादक: - डा.गङ्गासागरराय, चौखम्बा संस्कृतसंस्थानम्, वाराणसी, संस्करणम् - 2009 ।
  3. अमरकोषः - अमरसिंह:, सम्पा.ब्रह्मानन्दत्रिपाठी, चौखम्बा सुरभारती प्रकाशनम्, वाराणसी, 2014 ।
  4. उत्तररामचरितम् - भवभूतिरचितम् । सम्पादक: - श्रीवाधूलवीरराघव:, चौखम्बा पब्लिशर्स, प्रथमसंस्करणम्, 2001 ।
  5. ऋग्वेदः - सम्पा. डा.जिआलाल कम्बोज, विद्यानिधि प्रकाशन, दिल्ली, सं. 2012 ।
  6. काव्यप्रकाशः - आचार्यमम्मट: । सम्पादक: - आचार्यविश्वेश्वर:, ज्ञानमण्डललिमिटेड्, वाराणसी । त्रयोदशमुद्रणम् - 2011 ।
  7. काव्यमीमांसा –
  8. काव्यालङ्कारसूत्राणि – आचार्यवामन: । सम्पादक: - श्रीहरगोविन्दशास्त्री, चौखम्बा सुरभारति प्रकाशनम्, वाराणसी, संस्करणम् - 2016।
  9. कुमारसम्भवम् (कालिदासकृतम्) – पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालय, मुम्बई, 1935 ।
  10. क्रियासारः – श्रीनीलकण्ठशिवाचार्यविरचितः, सम्पादकः– विद्वान् एस्.नारायणस्वामी शास्त्री, ओरिएण्टल रिसर्च इन्स्टिच्युट्, मैसूर, 1946 ।
  11. छान्दोग्योपनिषत् - (सानुवाद शाङ्करभाष्यसहिता), गीताप्रेस्, गोरखपुरम्, मुद्रक तथा प्रकाशक – घनश्यामदास जालान, सं.2013 ।
  12. ताण्ड्यब्राह्मणम् (सायणाचार्यविरचितवेदार्थप्रकाशनामधेयभाष्यसहितम्), प्रकाशक – जयकृष्णदास-हरिदासगुप्त, चैखम्बा संस्कृत सीरिज आफिस, वाराणसी, सं.1936 (भाग – 1, 2) ।
  13. नृसिंहोत्तरतापिन्युपनिषद् - https://sanskritdocuments.org/doc_upanishhat/nrisinha.pdf
  14. प्रश्नोपनिषत् - (सानुवाद शाङ्करभाष्य सहित), गीताप्रेस, गोरखपुर, सं.1992 ।
  15. मनुस्मृतिः - व्या.पं. रामेश्वर भट्ट, निर्णय सागर प्रेस, मुम्बई, 1916 ।
  16. मृच्छकटिकम् – (रमाटीकोपेतम्), सम्पा. डॉ.रमाशङ्कर त्रिपाठी, मोतीलाल वनारसीदास, वाराणसी, सं.1969।
  17. मैत्रायण्युपनिषत्
  18. योगवासिष्ठः – https://sa.wikisource.org/wiki/योगवासिष्ठः
  19. लक्ष्मीतन्त्रम् - https://sa.wikisource.org/wiki/लक्ष्मीतन्त्रम्
  20. लक्ष्मीनारायणसंहिता - https://sa.wikisource.org/wiki/लक्ष्मीनारायणसंहिता
  21. श्रीमद्भागवतपुराणम् - https://sa.wikisource.org/wiki/श्रीमद्भागवतपुराणम्
  22. मीमांसाश्लोकवार्तिकम् (कुमारिलभट्टविरचितम्) – व्याख्या – प.दुर्गाधर झा, प्रकाशक – कामेश्वरसिहं दरभङ्गा संस्कृत विश्वविद्यालय, दरभङ्गा, 1979 ।
  23. सांख्यकारिका - https://sa.wikisource.org/wiki/सांख्यकारिका
  24. हितोपदेशः (नारायणपण्डितरचितः), प्रकाशक – सत्यभामाबाई पाण्डुरङ्ग, निर्णयसाहरप्रेस्, 26-28, कोलभाई स्ट्रीट्, मुम्बई, 1944 ।
  25. A Manual of Psychology by G.F.Stout, Third Edition, 94, London, W.B.Clive, University Tutorial Press Ltd., High St., New Oxford St., W.C.

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 82-94
Manuscript Number : GISRRJ247514
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ.सोमनाथदाशः, "अनुसन्धानपदेन सह समानार्थकानां पदानां विवरणम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 5, pp.82-94, September-October.2024
URL : https://gisrrj.com/GISRRJ247514

Article Preview