भीत्रार्थानां भयहेतुरिति सूत्रार्थविचारः

Authors(1) :-राजेन्द्र कुमार पण्डा

भयार्थानां त्राणार्थानाञ्च धातूनां योगे भयं प्रति हेतुभूतस्यापादानसंज्ञा अनेन सूत्रेण विधीयते। इदं सूत्रं षष्ठ्याः अपवाद इति कैयटः1। हेतुतृतीयायाः अप्ययमपवादः। मनोरमायां प्रश्नः उद्भावितः अनेन सूत्रेण भयहेतोः अपादानत्वात् पञ्चमी विहिता चेत् कथं “कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे2” इति वाल्मीकीये पद्यांशे भयहेतुभूतस्य किम्-शब्दस्य कथं षष्ठीप्रसक्तिः, न अपादानपञ्चमी ? मनोरमायां3 समाधानस्य सारांशो वर्ण्यते। कस्येति पदस्य संबन्धो न भीधातूपस्थाप्यक्रियया सह वर्तते। किन्तु कस्य संयुगे इति युद्धार्थकेन सप्तम्यन्तेन संयुगे इति पदेन सह वर्तते। अत एव किम्पदार्थे भयहेतुत्वस्याभावात् न तस्यापादानत्वं नापि तन्मूलिका पञ्चमी प्रसज्यते। ननु संयुगस्य भयहेतुत्वात् अपादानत्वं स्यात् इति चेन्न। भयहेतुत्वात् प्राप्ता अपादानसंज्ञा, अधिकरणसंज्ञया परया बाध्यते। अतः ततः सप्तम्येव न पञ्चम्यापत्ति। यदि तु अधिकरणत्वस्याविवक्षा, तर्हि अपादानत्वे इष्टापत्तिरेव। तदा “कस्य संयुगात् देवाश्च बिभ्यति” इति वाक्यप्रयोगः कर्तव्यः। शब्दरत्नकाराणां मते तु किम्पदार्थस्य भयहेतुत्वेऽपि शेषत्वविवक्षायां षष्ठी साध्व्येव। अतः भीत्रार्थानां भयहेतुरिति सूत्रार्थविचारः इति शीर्षकमाश्रित्य मया शोधलेखः विलिख्यते।

Authors and Affiliations

राजेन्द्र कुमार पण्डा
शोधछात्रः, रा.सं.विश्वविद्यालयः, तिरुपतिः

हेतुतृतीयापवादत्वम्, शाब्दबोधः, भयहेतुग्रहणं, अपादाने, पञ्चमी इत्यादयः।कूटशब्दाः - गवेषणा, संशोधनम्, मार्गणा, मार्गणम्, परिशोधनम्, शोधः, समालोचनम्, परिशीलनम्, अध्ययनम्, समीक्षणम्, अन्वेषणम्, निरीक्षणम् ।

  1. कारकशेषत्वात् षष्ठ्यां प्राप्तायामिदं वचनमिति।
  2. वा.रा. बालकाण्डम् 1.4
  3. प्रौ.म. भीत्रार्थानां भयहेतुः–“कस्य संयुगे इति। न चैवं संयुगस्यैवापादासंज्ञापत्तिः, परयाऽधिकणसंज्ञया बाधात्। अधिकरणत्वाविवक्षायां त्विष्टापत्तिः।”
  4. अष्टाध्यायी.1.4.25
  5. अष्टाध्यायी.2.3.28
  6. अष्टाध्यायी 2.3.23

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-97
Manuscript Number : GISRRJ247515
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

राजेन्द्र कुमार पण्डा, "भीत्रार्थानां भयहेतुरिति सूत्रार्थविचारः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 5, pp.95-97, September-October.2024
URL : https://gisrrj.com/GISRRJ247515

Article Preview