व्याकरणशास्त्रस्यमहत्त्वम्

Authors(2) :-डॉ.सुभाषचन्द्रमीणा, श्रीराजकुमार: गौतम:

संस्कृतवाङ्मये विद्यमानानां वैदिकलौकिकशब्दानां साधुत्वसम्पादनाय व्याकरणमिवनिरुक्तमप्यतीवमहत्वपूर्णंस्थानंभजतेइतिसार्वजनीनमेतत्। पाणिनीयव्याकरणशास्त्रप्रक्रियामाध्यमेन निष्पन्नानांसाधुशब्दानांनिर्वचनमकरोत्।वर्णोच्चारणज्ञानम् अन्तरेण न वैदुष्यं न च शास्त्रज्ञत्वंप्राप्तुं शक्यते । वर्णोच्चारणज्ञानम्, शब्दापशब्दज्ञानम्, प्रकृति-प्रत्ययज्ञानम् विविधशब्दनिर्माणप्रक्रियाज्ञानं च व्याकरणेनैवअवातुं शक्यते, अतः आबालवृद्ध व्याकरणस्य महत्त्वम् । व्याकरणाद् ऋते शुद्धशब्दज्ञानंपरिकृतशब्दप्रयोगश्च न संभाव्यते । अतएव एकस्यापि शुद्धस्य शब्दस्य ज्ञानंसुप्रयोगश्चस्वर्गलोकेकामधुकत्वेनप्रशस्यतेपतञ्जलिना- एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गेलोके च कामधुगभवति । भगवताभर्तृहरिणासाधुत्वज्ञानविषयासैषाव्याकरणस्मृतिः (वाक्यपदीय) इतिनिर्दिशतासाधुत्वज्ञानार्थं व्याकरणस्यानिवार्यत्वम् उपदिश्यते । यजुर्वेदे ‘दृष्ट्वा रुपे व्याकरोत् सत्यानृतेप्रजापतिः’ (यजुर्वेद 19.77) इतिमन्त्रेणसत्यासत्य-विवेचनमपिव्याकरणशब्देनसमर्थ्यते । शुद्धशब्दज्ञानार्थं शुद्धशब्दप्रयोगार्थं च व्याकरणज्ञानस्यानिवार्यतासर्वेरेवसंस्तूयते । अतः साधुच्यते- यद्यपि बहुनाधीषे, तथापिपठपुत्र व्याकरणम् । स्वजनः श्वजनोमाभूत्, सकलं शकलेसकृत् शकृत् ।।

Authors and Affiliations

डॉ.सुभाषचन्द्रमीणा
सहायकाचार्य:, व्याकरण, केन्द्रीयसंस्कृतविश्वविद्यालय:, जयपुरपरिसर:
श्रीराजकुमार: गौतम:
शोधार्थी, केन्द्रीयसंस्कृतविश्वविद्यालय:, जयपुरपरिसर:

पाणिनिः, व्याकरणम्, वेदाङ्गत्वम्, अक्षरसमाम्नायः, अष्टाध्यायी, वाक्यपदीयम्

  1. महाभाष्ये प्रथमाह्निकम्
  2. रामायणे (किष्किन्धा, काण्डे 3-29)
  3. ऋग्वेदे
  4. पाणिनीयशिक्षायाम्, श्लोक 41, 12
  5. वाक्यपदीये (ब्रह्मकाण्डे-11)
  6. पदमञ्जरी-हरदत्तः
  7. न्यायमञ्जरी
  8. न्यायमञ्जरी
  9. तत्रैव
  10. व्याकरणेनिघण्टु
  11. भास्कराचार्यः-11
  12. वोपदेशः कल्पद्रुमग्रन्थः
  13. सारस्वतभाष्यम्
  14. रामायणे, किष्किन्धाकाण्डे
  15. पराशरोपपुराणम्
  16. परिभाषा-25 (पुरुषोत्तमदेव)
  17. लघुशब्देन्दुशेखरम्
  18. काव्यायनेवार्तिकम्
  19. महाभाष्यकारे
  20. लघुशब्देन्दुशेखरे
  21. वाक्यपदीये का.1
  22. पराशरोपपुराणम्
  23. अभिज्ञानशाकुन्तले-1
  24. रघुवंशे
  25. परमलघुमञ्जूषा
  26. अष्टाध्यायी

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 42-50
Manuscript Number : GISRRJ24757
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ.सुभाषचन्द्रमीणा, श्रीराजकुमार: गौतम: , "व्याकरणशास्त्रस्यमहत्त्वम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 5, pp.42-50, September-October.2024
URL : https://gisrrj.com/GISRRJ24757

Article Preview