वास्तुशास्त्रस्य मूलसिद्धान्तः

Authors(1) :-डाॅ. निर्भय कुमार पाण्डेय

वस्तुतो भारतीयो स्थापत्यमेका परिनिष्ठिता कला अस्ति, यस्यामेक वर्गीयैः कलाकारैः शिल्पिभिर्वा किमपि कार्य भवितुं नार्हति। अस्यां भवननिर्मातृमूर्तिनिर्मात् चित्रकाराणां तथा स्थापकाचार्याण समौन्वतरूपेण आवश्यकता भवति। परम्परागतशास्त्रीयासाद्धानां पूर्वजोपार्जितशास्त्र कौशलस्य च समन्वितविभूत्या भारतीयास्थापत्यस्य ज्योतिप्रज्वलिता संजाता। अतो भारतीयस्थापत्यस्याध्ययनान्वेषणानुष्ठान कर्तृभिः पूर्वसूरिभिः शास्त्रीयमर्मणः, समग्रमुदवोधनंनैव विहितम्। अस्य समीक्षणपूर्णमेवासीत्। भारतीय स्थापत्यमेकं शास्त्रं कला च अस्ति। प्रथमतः अस्य देशस्य अभयोः मार्गयोः स्थापत्यस्य महनीयाः कला-कृतयः सन्ति, यासु महान्ति निदर्शनामि विग्रकीर्णानि सन्ति। अपरं चास्य विषयस्य भारतीय साहित्य वेद वेदांगोतिहास-पुराणागाम-वास्तुशास्त्रीय शिल्पशास्त्रीय ग्रन्थाः सन्ति, येषु अस्य विषयस्य पृथुलं विवेचनं द्रश्यते।

Authors and Affiliations

डाॅ. निर्भय कुमार पाण्डेय
सहायक प्राचार्य (ज्योतिष), रामाधीन मिश्र भास्करोदय संस्कृत महाविद्यालय, देवढिया, बक्सर (अंगीभूत इकाई), का.सिं.द.सं. विश्वविद्यलाय, दरभंगा, बिहार।

वास्तुशास्त्र, कलाकृतयः ।

  1. वास्तु तत्व विचारः
  2. वृहदवास्तुमाला
  3. मयमतम्
  4. विश्वकार्या प्रकाश
  5. भवन भास्कर

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 56-59
Manuscript Number : GISRRJ24759
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ. निर्भय कुमार पाण्डेय, "वास्तुशास्त्रस्य मूलसिद्धान्तः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 5, pp.56-59, September-October.2024
URL : https://gisrrj.com/GISRRJ24759

Article Preview