Manuscript Number : GISRRJ24759
वास्तुशास्त्रस्य मूलसिद्धान्तः
Authors(1) :-डाॅ. निर्भय कुमार पाण्डेय वस्तुतो भारतीयो स्थापत्यमेका परिनिष्ठिता कला अस्ति, यस्यामेक वर्गीयैः कलाकारैः शिल्पिभिर्वा किमपि कार्य भवितुं नार्हति। अस्यां भवननिर्मातृमूर्तिनिर्मात् चित्रकाराणां तथा स्थापकाचार्याण समौन्वतरूपेण आवश्यकता भवति। परम्परागतशास्त्रीयासाद्धानां पूर्वजोपार्जितशास्त्र कौशलस्य च समन्वितविभूत्या भारतीयास्थापत्यस्य ज्योतिप्रज्वलिता संजाता। अतो भारतीयस्थापत्यस्याध्ययनान्वेषणानुष्ठान कर्तृभिः पूर्वसूरिभिः शास्त्रीयमर्मणः, समग्रमुदवोधनंनैव विहितम्। अस्य समीक्षणपूर्णमेवासीत्। भारतीय स्थापत्यमेकं शास्त्रं कला च अस्ति। प्रथमतः अस्य देशस्य अभयोः मार्गयोः स्थापत्यस्य महनीयाः कला-कृतयः सन्ति, यासु महान्ति निदर्शनामि विग्रकीर्णानि सन्ति। अपरं चास्य विषयस्य भारतीय साहित्य वेद वेदांगोतिहास-पुराणागाम-वास्तुशास्त्रीय शिल्पशास्त्रीय ग्रन्थाः सन्ति, येषु अस्य विषयस्य पृथुलं विवेचनं द्रश्यते।
डाॅ. निर्भय कुमार पाण्डेय वास्तुशास्त्र, कलाकृतयः । Publication Details Published in : Volume 7 | Issue 5 | September-October 2024 Article Preview
सहायक प्राचार्य (ज्योतिष), रामाधीन मिश्र भास्करोदय संस्कृत महाविद्यालय, देवढिया, बक्सर (अंगीभूत इकाई), का.सिं.द.सं. विश्वविद्यलाय, दरभंगा, बिहार।
Date of Publication : 2024-10-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 56-59
Manuscript Number : GISRRJ24759
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ24759