धार्मिकवास्तौ गणितानुप्रयोगविमर्शः

Authors(2) :-प्रो. अथोकथपलियालः, मुकुलः द्विवेदी

एवम्प्रकारेण मन्दिरनिर्माणस्य भारतीयपद्धतिः निश्चयेनास्माकमृषीणां दिव्यचिन्तनस्य प्रतिफलमस्ति। ऋषीणां मन्दिरवास्तुविषयकदिव्यपद्धतयोऽस्माकं भारतयीयवास्तुशास्त्रे विद्यमानाः सन्ति। अत्र न कोऽपि सन्देहो यत् अद्य एभिरेव दिव्यपद्धतिभिः भारतस्य कोणे कोणे निर्मितानि दिव्यमन्दिराणि विश्वस्य कृते श्रद्धायाः शान्तेश्च केन्द्रत्वेन जातानि सन्ति।

Authors and Affiliations

प्रो. अथोकथपलियालः
शोधनिर्देशकः , वास्तुशास्त्र-विभागः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
मुकुलः द्विवेदी
शोधच्छात्रः, वास्तुशास्त्र-विभागः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली

धार्मिकः गणितानुप्रयोगः, मन्दिरनिर्माणः, भारतीयपद्धतिः,दिव्यचिन्तनः,भातरः, श्रद्धा।

  1. देवप्रासादवास्तु विज्ञानम्, ले0/डा.बिहारी लाल शर्मा, संस्करणम्- 2015, भारतीय बुक कार्पोरेशन दिल्ली
  2. देवालयस्थापत्यम्, डा0 देशबन्धु, सन्-2015 ई0, श्रीकृष्णसाहित्यसदन नई दिल्ली
  3. देवतामूर्तिप्रकरणम्, सम्पा0/डा. श्रीकृष्ण जुगनू, सन्- 2003, न्यूभारतीयबुककोरपोरेशन चन्द्रावल-नईदिल्ली
  4. देवीभागवत महापुराणम्, महर्षिवेदव्यासप्रणीत, व्याख्याकार/ राधेश्यामखेमका, वि0सं0-2070 गीताप्रेस गोरखपुर
  5. नारदसंहिता, महामुनिनारदकृत, सम्पा0/ रामजन्ममिश्र, चतुर्थसंस्करणसन्-2001, चौखम्भा संस्कृतसंस्थान- वाराणसी
  6. प्रासादमण्डनम्, सम्पा0/व्या0/डा.श्रीकृष्ण जुगनू, प्रथमसंस्करणम्-2005, परिमल पब्लिकेशन्स दिल्ली
  7. प्राचीन भारतीय पुरनिवेश, डा0 विद्याधर, प्रथमसंस्करणम्-2010, ईस्टर्न बुक लिंकर्स दिल्ली
  8. प्राचीन भारतीय स्तूप गुहा एवं मन्दिर, ले0/ डा.वासुदेव उपाध्याय, चतुर्थसंस्करणम्-2008
  9. विहार हिन्दीग्रन्थ अकादमी पटना, बृहद्वास्तुमाला, सम्पा0/ब्रह्मानन्द त्रिपाठी, सन्- 1998 चौखम्भासुरभारतीवाराणसी
  10. बृहत्संहिता, सम्पा0/सुधाकरद्विवेदी, संस्करणम्- 1996 ई0, सम्पूर्णानन्द संस्कृतविश्व- विद्यालय,बनारस
  11. भारतीय वास्तुविद्या के वैज्ञानिक आधार, ले0/ डा.बिहारीलाल शर्मा, प्रथमसंस्करणम्-2004 मान्यता प्रकाशन दिल्ली
  12. मनुस्मृति, मन्वर्थमुक्तावलीटीकासहितेन व्या0/पं0हरगोविन्दशास्त्री, तृतीयसंस्करणम् वि0 सं0-2039, चौखम्भा संकृत संस्थान वाराणसी
  13. मयमतम्, हिन्दी टीका0/डा. शैलजा पाण्डेय, संस्करणम्-2018, चौखम्भा सुरभारती प्रकाशनवाराणसी

Publication Details

Published in : Volume 7 | Issue 6 | November-December 2024
Date of Publication : 2024-12-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 58-73
Manuscript Number : GISRRJ247610
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रो. अथोकथपलियालः, मुकुलः द्विवेदी , "धार्मिकवास्तौ गणितानुप्रयोगविमर्शः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 7, Issue 6, pp.58-73, November-December.2024
URL : https://gisrrj.com/GISRRJ247610

Article Preview