Manuscript Number : GISRRJ247610
धार्मिकवास्तौ गणितानुप्रयोगविमर्शः
Authors(2) :-प्रो. अथोकथपलियालः, मुकुलः द्विवेदी
एवम्प्रकारेण मन्दिरनिर्माणस्य भारतीयपद्धतिः निश्चयेनास्माकमृषीणां दिव्यचिन्तनस्य प्रतिफलमस्ति। ऋषीणां मन्दिरवास्तुविषयकदिव्यपद्धतयोऽस्माकं भारतयीयवास्तुशास्त्रे विद्यमानाः सन्ति। अत्र न कोऽपि सन्देहो यत् अद्य एभिरेव दिव्यपद्धतिभिः भारतस्य कोणे कोणे निर्मितानि दिव्यमन्दिराणि विश्वस्य कृते श्रद्धायाः शान्तेश्च केन्द्रत्वेन जातानि सन्ति।
प्रो. अथोकथपलियालः धार्मिकः गणितानुप्रयोगः, मन्दिरनिर्माणः, भारतीयपद्धतिः,दिव्यचिन्तनः,भातरः, श्रद्धा। Publication Details Published in : Volume 7 | Issue 6 | November-December 2024 Article Preview
शोधनिर्देशकः , वास्तुशास्त्र-विभागः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
मुकुलः द्विवेदी
शोधच्छात्रः, वास्तुशास्त्र-विभागः,
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
Date of Publication : 2024-12-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 58-73
Manuscript Number : GISRRJ247610
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ247610