Manuscript Number : GISRRJ24767
मेघसन्देशस्य प्रतिसन्देशात्मकं घनवृत्तकाव्यम्
Authors(1) :-एम्. स्वाती
संस्कृतवाङ्मये महाकाव्यानां रचनमेव प्रथमम् अभूत् न केवलं संस्कृतवाङ्मयस्य क{न्तु व{श्ववाङ्मयेऽप{ आद्यं काव्यं श्रीमद्रामायणमेव। रामायणाव{र्भावानन्तरम् अश्वघोष - काल{दासाद{ महाकव{कालपर्यन्तं काव्यान{ न दृष्टान{। काल{दासः महाकाव्यैः सह खण्डकाव्यमप{ मेघसन्देश्वााख्यं रच{तवान्। तदेव काव्यं सन्देशकाव्यानाम् आद्यं प्रस{द्धम्।
प्र{येण व{युक्तः प्र{या, प्र{यया व{युक्तः प्र{यो वा द्व{तीयं प्रत{ स्वावस्थान{रूपकं, द्व{तीयस्म{न् स्वप्रेम्णः आव{ष्करणरूपं, प्र{यस्य प्र{ययाः वा समाश्वासनरूपं सन्देशं प्रेषयत{। सन्देशप्रेषणार्थं च कमप{ दूतं वृणीते। प्रथमं दूतं गन्तव्यं देशमुक्त्वा स्वन{वास स्थानादारभ्य गन्तव्यप्रदेशपर्यन्तम् अध्वानं व{वृणोत{। मार्गमध्ये स्थ{तानां दर्शनीयस्थलानां, द{व्यक्षेत्राणां च वर्णनं कृत्वा तेषु दूतेन आदरो दर्शनीयः इत{ उपद{शत{। काल{दासेन मेघसन्देशकाव्ये दश{र्तः एष एव क्रमः इतरैः महाकव{भ{रप{ अनुसृतः।
सन्देशकाव्यानाम् इत{वृत्तम् सन्देशप्राप्त{पर्यन्तभागेन समाप्तं भवत{। कदाच{त् व{युक्तयोः समागमोऽप{ वण{र्तो भवत{। क{न्तु द्व{तीयेन प्रत{सन्देशप्रेषणं मेघसन्देशकाव्यस्यैव इतरैः कव{भ{ः रच{तं दृश्यते। मेघदूतस्य प्रत{सन्देशात्मकान{ काव्यान{ पञ्चपाण{ उपलब्धान{ तेष्वप{ आन्ध्रदेशकव{ना कोराड रामचन्द्रशास्त्र{णा रच{तं घनवृत्तकाव्यं प्रमाणेन गुणेन सर्वमहत् दृश्यते।
एम्. स्वाती
१. मेघसन्देशः-वोव{ल्ल रामस्वाम{शास्त्रुलु अण्ड् सन्स्, चेन्नपुरी, १९३३ १. मेघसन्देशः-वोव{ल्ल रामस्वाम{शास्त्रुलु अण्ड् सन्स्, चेन्नपुरी, १९३३२. घनवृत्तम्-घेीरवर ङरज्ञीहाळ चरपेहरीरा, ऊुरीरज्ञर छरसरी, अपरपींहर{ीर्ीरा, १९१७ ३. स{द्धान्तकौमुदी (महाभाष्यम्) - चौखम्बा संस्कृतव{द्याभवनम्, वारणासी, १९५ Publication Details Published in : Volume 7 | Issue 6 | November-December 2024 Article Preview
शोधच्छात्रा, साहत्यव{भागः, राष्ट्र{यसंस्कृतव{श्वव{द्यालयः, त{रुपत{ः। ऑफ़ इंटरनेशनल स्टडीज, जवाहरलाल नेहरु विश्वविधालय, दिल्ली।
Date of Publication : 2024-12-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 45-47
Manuscript Number : GISRRJ24767
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ24767