Manuscript Number : GISRRJ25823
भारतीयज्ञानपरम्परायां गुरुः
Authors(1) :-डा. जे. बलिचक्रवर्ती गुरुः इति शब्दः संस्कृते "गु" इति अंधकारं, "रु" इति प्रकाशं सूचयति। य: अंधकारेण परिहृत्य ज्ञानप्रकाशं प्रदाति, स: गुरुः। गुरुः एक: आध्यात्मिक मार्गदर्शकः अस्ति, यो शिष्यं अज्ञानात् ज्ञानं प्रति मार्गदर्शयति। गुरुं बिना ज्ञानप्राप्तिरसम्भवः। अपि च जीवनस्य सम्यङ्मार्गे शिष्यं नयति। भारते गुरु-शिष्य परंपरा अतीवं प्राचीनं वर्तते। "गुरुर्ब्रह्मा गुरुर्विष्णुः" इति मन्त्रेण गुरोः माहात्म्यं वर्णितं वर्तते। गुरुः केवलं शारीरिक शिक्षामेव न, अपि तु आत्मज्ञानं, मोक्षप्राप्तेरुपायं च शिक्षयति। य: शिष्यं आत्मबोधे मार्गदर्शयति, स: गुरुः।गुरुः शिष्येण श्रद्धया, समर्पणतया च पूज्यते। गुरूपदेशेन शिष्यः जीवनस्य सत्यात्मानुभवं प्राप्तुं साहाय्यं कुर्वन्ति। भारतीयसंस्कृतौ गुरोरत्यन्तं महत्त्वपूर्णं स्थान विराजते। अतः मया भारतीयज्ञानपरम्परायां गुरुः इति शीर्षकमाश्रित्य लेखः विलिखितः।
डा. जे. बलिचक्रवर्ती गुरुः, शिष्यः, दशरथभक्तिः, रामः, शवरमतिः, विश्वामित्रः इत्यादयः। Publication Details Published in : Volume 8 | Issue 1 | January-February 2025 Article Preview
सहाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
Date of Publication : 2025-02-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 128-131
Manuscript Number : GISRRJ25823
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ25823