अपत्यं-युवापत्यं-गोत्रापत्यमेतेषां व्याकरणरीत्या समीक्षणम् ।

Authors(1) :-मनीषा साहू

संस्कृतव्याकरणस्य तद्धितप्रकरणे विशेषाः विषयाः वर्णिताः सन्ति । तेषु अपत्याधिकारस्य अपत्यं-युवापत्यं-गोत्रापत्यमेतेषां विषये समीक्षा मया अत्र यथामति कृता ।

Authors and Affiliations

मनीषा साहू
शोधच्छात्रा, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

स्थविरतरः , गोत्रापत्यम् , युवापत्यम् , वंश्यः , गार्ग्यायणः , गार्ग्यः , ज्यायसी इत्यादयः ।

  1. अष्टाध्यायी पं . ईश्वरचन्द्रः , चौखम्बा पब्लिशर्स्
  2. काशिकावृत्तिः, न्यासपदमञ्जरीसहिता, डाँ . नारायण मिश्रः , रत्ना पब्लिकेशन्स् , वाराणसी
  3. काशिकान्यासपदमञ्जरी संस्कृत एवं भावबोधिनी हिऩ्दी टीका , डाँ . जयशंकरलाल त्रिपाठी , तारा पब्लिकेशन्स् , वाराणसी
  4. महाभाष्यम् प्रदीपद्योतराजलक्ष्मीटीकासहितम्, गुरुप्रसादशास्त्री, प्रतिभा प्रकाशन, नई दिल्ली
  5. अष्टाध्यायी-भाष्य-प्रथमावृत्तिः , भाग – द्वितीयः , ब्रह्मदत्त जिज्ञासु , रामलालकपूरद्रस्ट , प्रेस , बहालगढ , हरयाणा
  6. वैयाकरण-सिद्धान्त-कौमुदी , भट्टोजी दीक्षित , चौखम्बा संस्कृत संस्थान

Publication Details

Published in : Volume 8 | Issue 3 | May-June 2025
Date of Publication : 2025-05-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 17-24
Manuscript Number : GISRRJ258319
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

मनीषा साहू , "अपत्यं-युवापत्यं-गोत्रापत्यमेतेषां व्याकरणरीत्या समीक्षणम् ।", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 8, Issue 3, pp.17-24, May-June.2025
URL : https://gisrrj.com/GISRRJ258319

Article Preview