जनभाषा संस्कृतम्

Authors(1) :-डॉ. दिनेशकुमारयादव:

सुरभारतीं कथं नो समधीत भारतीया:। दृग्वारिवारिणी का जननीं विना द्वितीया।। “भाष्यते व्यक्त-वाग्रूपेणाभिव्यञ्ज्यते इति भाषा’’। भाषा मानवानां कृते अनिवार्यसाधनं मन्यते। भाषायाः अभावे सम्पूर्णे संसारेsन्धकारः एव स्यात्। भाषा मानवसभ्यतायाः संस्कृतेश्च विकासे महत्वपूर्णं योगदानं करोति। भाषायाः मातृभाषारूपं सर्वाधिकं प्रभावशाली भवति। भाषासु एका अन्या भाषा अपि भवति, यस्यां प्राचीनसंस्कृतिभण्डार: सुरक्षितः भवति। क्रमेsस्मिन् भारतीयभाषासु संस्कृतभाषा विश्वसाहित्यस्य प्राचीनतमा भाषा वर्तते। विभिन्नै: प्रमाणै: संस्कृतभाषितभाषात्वेनासीदिति अवश्यं वक्तुं शक्यते। अस्माभिः सदैव भारतीयसंस्कृतेः संरक्षणाय परिवर्धनाय च भाषेयं बाल्यादेव तेषां व्यवहारे उपयोक्तुं शक्या। संस्कृतं जनभाषाकर्तुम् उपहुति:, संस्कृतं पुनः जनभाषाकर्तुं मार्गः।

Authors and Affiliations

डॉ. दिनेशकुमारयादव:
सहायकाचार्यः- शिक्षापीठम्, श्रीलालबहादुरशास्त्रीराष्ट्रिय,संस्कृतविश्वविद्यालयः, नवदेहली, भारत।

भाषा, सामाजिकजीवनं, मानवसभ्यता, संस्कृति:, सभ्यता, संस्कृतं, जनभाषा, संस्कृतसमाराधका:, वर्तमानस्थिति:, उपहुति:।

  1. आचार्यदण्डी:- काव्यादर्श:।
  2. डॉ.कपिलदेवद्विवेदी, भाषा विज्ञान एवं भाषा शास्त्र, विश्वविद्यालय प्रकाशन, वाराणसी- 2012
  3. विष्णुपुराणम्, गीताप्रेस, गौरखपुरम्।
  4. भर्तृहरि:,'वाक्यपदीयं, ब्रह्मकाण्डम्।
  5. महाभारतम्, गीताप्रेस, गौरखपुरम्।  

Publication Details

Published in : Volume 4 | Issue 6 | November-December 2021
Date of Publication : 2021-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 92-96
Manuscript Number : GISRRJ322535
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. दिनेशकुमारयादव:, "जनभाषा संस्कृतम् ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 6, pp.92-96, November-December.2021
URL : https://gisrrj.com/GISRRJ322535

Article Preview